Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, āpyāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namas ta ātāna / (1.1) Par.?
anarvā prehi yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇa / (1.2) Par.?
devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam / (1.3) Par.?
śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma / (1.4) Par.?
vācam asya mā hiṃsīḥ / (1.5) Par.?
prāṇam asya mā hiṃsīḥ / (1.6) Par.?
cakṣur asya mā hiṃsīḥ / (1.7) Par.?
śrotram asya mā hiṃsīḥ / (1.8) Par.?
yat te krūraṃ yad āsthitaṃ tad etena śundhasva / (1.9) Par.?
devebhyaḥ śumbhasva / (1.10) Par.?
gātrāṇy asya mā hiṃsīḥ / (1.11) Par.?
caritrān asya mā hiṃsīḥ / (1.12) Par.?
nābhim asya mā hiṃsīḥ / (1.13) Par.?
meḍhram asya mā hiṃsīḥ / (1.14) Par.?
pāyum asya mā hiṃsīḥ / (1.15) Par.?
śam adbhyaḥ // (1.16) Par.?
oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ / (2.1) Par.?
yā te śivatamā tanūs tayainam upaspṛśa // (2.2) Par.?
pṛthivyai tvā / (3.1) Par.?
rakṣasāṃ bhāgo 'si / (3.2) Par.?
idam ahaṃ rakṣo 'vabādhe / (3.3) Par.?
idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi / (3.4) Par.?
iṣe tvā / (3.5) Par.?
ūrje tvā / (3.6) Par.?
devebhyaḥ śundhasva / (3.7) Par.?
devebhyaḥ śumbhasva // (3.8) Par.?
ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe // (4.1) Par.?
urv antarikṣaṃ vīhi / (5.1) Par.?
pratyuṣṭaṃ rakṣaḥ / (5.2) Par.?
pratyuṣṭārātiḥ / (5.3) Par.?
vāyoḥ stokānāṃ prayutā dveṣāṃsi / (5.4) Par.?
svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam // (5.5) Par.?
Duration=0.04612398147583 secs.