UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14291
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
p. 79
athāto dṛṣṭābhyuddṛṣṭāṇīty ācakṣate // (1)
Par.?
adya sāyam amāvāsyā bhaviṣyatīti // (2)
Par.?
na pratiharaṇāya ca sa syāt // (3)
Par.?
atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt // (4)
Par.?
sa syād evādhas // (6)
Par.?
tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ // (7)
Par.?
kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ // (8)
Par.?
samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt // (9)
Par.?
athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam // (10)
Par.?
athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ // (11)
Par.?
nityāḥ purastāddhomāḥ // (12)
Par.?
saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ // (13) Par.?
trātāram indram // (14)
Par.?
uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (15)
Par.?
pāthikṛtīty ācakṣate paurṇamāsyamāvāsyeti cātipanne // (16)
Par.?
Duration=0.073333024978638 secs.