UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14293
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
p. 81
athāto 'bhyuddṛṣṭānīty ācakṣate // (1)
Par.?
adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt // (2)
Par.?
atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt // (3)
Par.?
atha vā sa syād evādhas // (4)
Par.?
tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ // (5)
Par.?
kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ // (6)
Par.?
yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ // (7)
Par.?
samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt // (8)
Par.?
athānyaddhavir nirvapet // (9)
Par.?
agnaye pathikṛte puroḍāśam indrāya vṛtraghne puroḍāśaṃ vaiśvānaraṃ dvādaśakapālaṃ puroḍāśaṃ // (10) Par.?
nityāḥ purastāddhomāḥ // (11)
Par.?
saṃsthitahomeṣu tvam agne saprathā asi // (12)
Par.?
yena pathā vaivasvataḥ // (13)
Par.?
śāsa itthā mahān asi // (14)
Par.?
vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet // (15)
Par.?
mahāpāthikṛtīty ācakṣate // (16)
Par.?
ubhayor api pattayoḥ // (17)
Par.?
tad āhur na te vidur ye tathā kurvanti // (18)
Par.?
atha nu katham iti // (19)
Par.?
gārhapatyājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt // (20)
Par.?
asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti // (21)
Par.?
evam evābhyuddṛṣṭe // (22)
Par.?
asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti // (23)
Par.?
sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti // (24)
Par.?
Duration=0.046090126037598 secs.