Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13619
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upayāmagṛhīto 'si / (1.1) Par.?
prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi / (1.2) Par.?
rātaṃ devebhyaḥ / (1.3) Par.?
dakṣāya dakṣavṛdham / (1.4) Par.?
agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ / (1.5) Par.?
pṛthivyai tvā / (1.6) Par.?
antarikṣāya tvā / (1.7) Par.?
dive tvā / (1.8) Par.?
adbhyas tvā / (1.9) Par.?
oṣadhībhyo vanaspatibhyas tvā / (1.10) Par.?
prāṇāya tvā / (1.11) Par.?
apānāya tvā / (1.12) Par.?
vyānāya tvā / (1.13) Par.?
sate tvā / (1.14) Par.?
asate tvā / (1.15) Par.?
bhūtāya tvā / (1.16) Par.?
bhavyāya tvā / (1.17) Par.?
yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā // (1.18) Par.?
tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave / (2.1) Par.?
tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ // (2.2) Par.?
Duration=0.051151990890503 secs.