Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ / (1.1) Par.?
sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma // (1.2) Par.?
agnaye tvā pravṛhāmi gāyatreṇa chandasā / (2.1) Par.?
indrāya tvā pravṛhāmi traiṣṭubhena chandasā / (2.2) Par.?
ādityebhyas tvā pravṛhāmi jāgatena chandasā / (2.3) Par.?
reśīnāṃ tvā patmann ādhūnomi / (2.4) Par.?
māndānāṃ tvā patmann ādhūnomi / (2.5) Par.?
bhandanānāṃ tvā patmann ādhūnomi / (2.6) Par.?
pūtanānāṃ tvā patmann ādhūnomi / (2.7) Par.?
pastyānāṃ tvā patmann ādhūnomi / (2.8) Par.?
mādhvīnāṃ tvā patmann ādhūnomi / (2.9) Par.?
madughānāṃ tvā patmann ādhūnomi / (2.10) Par.?
devayānīnāṃ tvā patmann ādhūnomi / (2.11) Par.?
upayāmagṛhīto 'si / (2.12) Par.?
śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu // (2.13) Par.?
ā samudrā acucyavur divo dhārā asaścata // (3.1) Par.?
kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhat / (4.1) Par.?
vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasi / (4.2) Par.?
indrāya tvā vibhūvase juhomi / (4.3) Par.?
uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi / (4.4) Par.?
vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi / (4.5) Par.?
asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi // (4.6) Par.?
Duration=0.061891078948975 secs.