Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13621
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ / (1.1) Par.?
dṛśe viśvāya sūryam // (1.2) Par.?
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ / (2.1) Par.?
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca // (2.2) Par.?
dyāṃ gaccha / (3.1) Par.?
svar gaccha / (3.2) Par.?
rūpaṃ vo rūpeṇābhyemi vayasā vayaḥ / (3.3) Par.?
tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ // (3.4) Par.?
etat te agne rādha eti somacyutam / (4.1) Par.?
tan mitrasya pathā naya // (4.2) Par.?
ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan / (5.1) Par.?
ayaṃ śatrūn jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau // (5.2) Par.?
ṛtasya pathā preta candradakṣiṇāḥ / (6.1) Par.?
brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam // (6.2) Par.?
vi svaḥ paśya vyantarikṣam / (7.1) Par.?
yatasva sadasyaiḥ / (7.2) Par.?
asmadrātā madhumatīr devatrā gacchata / (7.3) Par.?
pradātāram āviśata / (7.4) Par.?
anavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata / (7.5) Par.?
tan naḥ saṃskṛtam // (7.6) Par.?
Duration=0.067247867584229 secs.