Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13623
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u / (1.1) Par.?
apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit // (1.2) Par.?
śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu / (2.1) Par.?
āre bādhasva nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pramumugdhy asmat // (2.2) Par.?
agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān // (3.1) Par.?
dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat // (4.1) Par.?
samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ / (5.1) Par.?
yajñasya te yajñapate sūktoktau namovāke vidhema svāhā // (5.2) Par.?
avabhṛtha nicuṅkuṇa / (6.1) Par.?
nicerur asi nicuṅkuṇaḥ / (6.2) Par.?
gṛhaṃ gṛhaḥ / (6.3) Par.?
ava no devair devakṛtam eno yakṣi / (6.4) Par.?
ava martyair martyakṛtaṃ cikitvān / (6.5) Par.?
uror ā no deva riṣas pāhi / (6.6) Par.?
apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi / (6.7) Par.?
vicṛtto varuṇasya pāśaḥ / (6.8) Par.?
pratyasto varuṇasya pāśaḥ / (6.9) Par.?
namo varuṇasya pāśāya / (6.10) Par.?
unnetar vasīyo nā unnayābhi // (6.11) Par.?
udut te madhumattamā giraḥ stomāsa īrate / (7.1) Par.?
satrājito dhanasā akṣitotayo vājayanto rathā iva // (7.2) Par.?
kaṇvā iva bhṛgavaḥ sūryā iva viśvam iddhitam ānaśuḥ / (8.1) Par.?
udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata // (8.2) Par.?
gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu / (9.1) Par.?
edho 'sy edhiṣīmahi / (9.2) Par.?
samid asi samedhiṣīmahi // (9.3) Par.?
apo adyānvacāriṣaṃ rasena samasṛkṣmahi / (10.1) Par.?
payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā // (10.2) Par.?
Duration=0.05419397354126 secs.