Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat // (1) Par.?
ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan // (2) Par.?
ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam // (3) Par.?
I 4,8(2)
śiro vā etad yajñasya yat puroḍāśaḥ // (4) Par.?
keśā vedaḥ // (5) Par.?
yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya // (6) Par.?
yajño vai devebhyas tiro 'bhavat // (7) Par.?
taṃ devā vedenāvindan // (8) Par.?
tad vedasya vedatvam // (9) Par.?
yad vedena vedyām āste yajñam evāsmai vindati // (10) Par.?
patnyai vedaṃ prayacchati // (11) Par.?
duranuvedo vā amutra yajñaḥ // (12) Par.?
yajñam evāsmai vindati // (13) Par.?
triḥ prayacchati // (14) Par.?
triṣatyā hi devāḥ // (15) Par.?
upasthā āsyate // (16) Par.?
pumāṃsaṃ jānukā bhavati // (17) Par.?
I 4,8(3)
paśavo vai vedaḥ // (18) Par.?
oṣadhayo hy eṣa // (19) Par.?
eṣa khalu vai paśūnāṃ loko yad antarāgnī // (20) Par.?
sve vā etalloke yajamāno bhrātṛvyasya paśūn vṛṅkte // (21) Par.?
ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai // (22) Par.?
taṃ saṃtatam uttare 'rdhamāse 'bhiyajate // (23) Par.?
I 4,8(4)
gomaṃ agne 'vimaṃ aśvī yajñaḥ // (24) Par.?
iti gomantam evāvimantam aśvinaṃ yajñam akaḥ // (25) Par.?
iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān // (26) Par.?
ity āśiṣam evāśāste // (27) Par.?
I 4,8(5)
saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ // (28) Par.?
saha svarge loke bhavataḥ // (29) Par.?
yā vā etasya patnī saitaṃ saṃprati paścād anvāste // (30) Par.?
yat saṃprati paścād anvāsīta prajām asyā nirdahet // (31) Par.?
yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ // (32) Par.?
anirdāhuko 'syāḥ prajāṃ bhavati // (33) Par.?
I 4,8(6)
yā sarasvatī veśayamanīti veśayamanaṃ // (34) Par.?
veśān evāsmai tena yacchati // (35) Par.?
utāsyājīvantaḥ sajātā upāsate // (36) Par.?
vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe // (37) Par.?
iti māṃsaṃ tu na paceyuḥ // (38) Par.?
tasminn agnau yat paceyuḥ kravyādaṃ kuryuḥ // (39) Par.?
na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati // (40) Par.?
I 4,8(7)
ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ // (41) Par.?
ayā maryādhairyeṇeti khalu vā āhuḥ // (42) Par.?
yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ // (43) Par.?
Duration=0.086107015609741 secs.