Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devatānāṃ vā etad āyatanaṃ yad āhavanīyaḥ // (1) Par.?
yad antarāgnī tat paśūnām // (2) Par.?
manuṣyāṇāṃ gārhapatyaḥ // (3) Par.?
pitṝṇām odanapacanaḥ // (4) Par.?
sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda // (5) Par.?
pūrvaṃ cāgnim aparaṃ ca paristarītavā āha // (6) Par.?
manuṣyāṇāṃ vai navāvasānam // (7) Par.?
priyaṃ navāvasānam evākar medhyatvāya // (8) Par.?
I 4,10(2)
agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati // (9) Par.?
devatānāṃ vā eṣa grahaḥ // (10) Par.?
devatā vā etad agrahīt // (11) Par.?
etaddha sma vā āhāruṇa aupaveśiḥ // (12) Par.?
ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi // (13) Par.?
saṃsthitena yajñena saṃsthāṃ gacchānīti // (14) Par.?
tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati // (15) Par.?
aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata // (16) Par.?
yad aulūkhalā udvādayanti dṛṣadau samāghnanti haviṣkṛd ehi ity āha rakṣasām apahatyai // (17) Par.?
I 4,10(3)
apaḥ praṇīya vācaṃ yacchati // (18) Par.?
manasā vai prajāpatir yajñam atanuta // (19) Par.?
aulūkhalayor udvaditor adhvaryuś ca yajamānaś ca vācaṃ yacchetām // (20) Par.?
prajāpatir eva bhūtvā manasā yajñaṃ tanvāte // (21) Par.?
na sarvāṇi saha yajñāyudhāni prahṛtyāni // (22) Par.?
mānuṣaṃ tat kriyate // (23) Par.?
naikamekaṃ // (24) Par.?
pitṛdevatyaṃ tat // (25) Par.?
dve dve saha prahṛtye // (26) Par.?
yājyānuvākyayo rūpam upavasati // (27) Par.?
I 4,10(5)
ubhayāṃs tena paśūn avarunddhe grāmyāṃś cāraṇyāṃś ca // (28) Par.?
yad grāmyasya nāśnāti tena grāmyān avarunddhe // (29) Par.?
atha yad āraṇyasyāśnāti tenāraṇyān // (30) Par.?
atho indriyaṃ vā āraṇyam // (31) Par.?
indriyam evātman dhatte // (32) Par.?
na māṣāṇām aśnīyāt // (33) Par.?
ayajñiyā vai māṣāḥ // (34) Par.?
na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syāt // (35) Par.?
apratijagdhena vai devā havyena vasīyobhūyam agacchan // (36) Par.?
pratijagdhenāsurāḥ parābhavan // (37) Par.?
tad apratijagdhena vā etaddhavyena yajamāno vasīyobhūyaṃ gacchati // (38) Par.?
parāsya bhrātṛvyo bhavati // (39) Par.?
I 4,10(6)
yo vai śraddhām anālabhya yajate pāpīyān bhavati // (40) Par.?
āpo vai śraddhā // (41) Par.?
na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram // (42) Par.?
manas tu nātinedanti // (43) Par.?
yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet // (44) Par.?
iyaṃ vā etāsāṃ pātram // (45) Par.?
anayaivainā agrahīt // (46) Par.?
śraddhām ālabhya yajate // (47) Par.?
na pāpīyān bhavati // (48) Par.?
Duration=0.093638896942139 secs.