Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmavādino vadanti // (1) Par.?
predhmam ukṣanti pra haviḥ // (2) Par.?
idhmaḥ prathama āhutīnām // (3) Par.?
kasmād anyeṣāṃ haviṣāṃ yājyānuvākyāḥ santi // (4) Par.?
kasmād idhmasya neti // (5) Par.?
agnaye samidhyamānāyānubrūhi // (6) Par.?
iti puronuvākyā // (7) Par.?
sāmidhenīḥ yājyopavāko vaṣaṭkāraḥ // (8) Par.?
yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate // (9) Par.?
yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati // (10) Par.?
paridhānīyayā sāmidhenīnām uttamam idhmasya samardhayati // (11) Par.?
akṣodhuko yajamāno bhavati // (12) Par.?
nāsyātiriktam ātman jāyate // (13) Par.?
I 4,11(2)
yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate // (14) Par.?
prajāpatau yajñena pratitiṣṭhati // (15) Par.?
o śrāvaya // (16) Par.?
iti caturakṣaram // (17) Par.?
astu śrauṣaṭ // (18) Par.?
iti caturakṣaram // (19) Par.?
ye yajāmahe // (20) Par.?
iti pañcākṣaram // (21) Par.?
dvyakṣaro vaṣaṭkāraḥ // (22) Par.?
eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ // (23) Par.?
yady anuvākyāyā eti yadi yājyāyāḥ // (24) Par.?
ataś ced eva naiti nāsya yajño vyathate // (25) Par.?
prajāpatau yajñena pratitiṣṭhati // (26) Par.?
I 4,11(3)
na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe // (27) Par.?
yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati // (28) Par.?
netaram upanamati // (29) Par.?
tat pravare pravaryamāṇe brūyāt // (30) Par.?
devāḥ pitaraḥ pitaro devāḥ // (31) Par.?
yo 'smi sa san yaje // (32) Par.?
yo 'smi sa san karomi // (33) Par.?
śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt // (34) Par.?
iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati // (35) Par.?
netaram upanamati // (36) Par.?
I 4,11(4)
yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi // (37) Par.?
iti gāyatrī vai yajñasya pramā // (38) Par.?
triṣṭub abhimā // (39) Par.?
jagatī parimā // (40) Par.?
anuṣṭub unmā // (41) Par.?
etāni vai chandāṃsi yajñaṃ vahanti // (42) Par.?
tair evainaṃ parigṛhṇāti // (43) Par.?
Duration=0.076979160308838 secs.