Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsā ālapsyamānaḥ // (1) Par.?
agnir vai sarvā devatā viṣṇur yajñaḥ // (2) Par.?
devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate // (3) Par.?
I 4,14(2)
jayān u tvo juhvati // (4) Par.?
devāś ca vā asurāś cāspardhanta // (5) Par.?
sa prajāpatir etān jayān apaśyat // (6) Par.?
tān indrāya prāyacchat // (7) Par.?
taiḥ saṃstambhaṃ saṃstambham asurān ajayat // (8) Par.?
saṃstambhaṃ saṃstambhaṃ bhrātṛvyaṃ jayati yasyaite hūyante // (9) Par.?
ākūtaṃ cākūtiś ca // (10) Par.?
iti yajño vā ākūtaṃ dakṣiṇākūtiḥ // (11) Par.?
cittaṃ ca cittiś ca // (12) Par.?
iti mano vai cittaṃ vāk cittiḥ // (13) Par.?
ādhītaṃ cādhītiś ca // (14) Par.?
iti prajā vā ādhītaṃ paśavā ādhītiḥ // (15) Par.?
vijñātaṃ ca vijñātiś ca // (16) Par.?
ity ṛg vai vijñātaṃ sāma vijñātiḥ // (17) Par.?
bhagaś ca kratuś ca // (18) Par.?
iti prajāpatir vai bhago yajñaḥ kratuḥ // (19) Par.?
darśaś ca pūrṇamāsaś ca // (20) Par.?
iti darśapūrṇamāsā eva tad dvādaśa // (21) Par.?
dvādaśa māsāḥ saṃvatsaraḥ // (22) Par.?
saṃvatsaram evāptvāvarunddhe // (23) Par.?
prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe / (24.1) Par.?
ugraḥ pṛtanāsu jiṣṇuḥ // (24.2) Par.?
tebhir vājaṃ vājayanto jayema tebhir viśvāḥ pṛtanā abhiṣyāma // (25) Par.?
iti trayodaśīm āhutiṃ juhuyāt // (26) Par.?
asti māsas trayodaśaḥ // (27) Par.?
tam evaitayāptvāvarunddhe // (28) Par.?
agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya // (29) Par.?
asyā janatāyāḥ śraiṣṭhyāya svāhā // (30) Par.?
iti juhuyād yatra kāmayeta // (31) Par.?
citram asyāṃ janatāyāṃ syām iti // (32) Par.?
citram aha tasyāṃ janatāyāṃ bhavati // (33) Par.?
śabalaṃ tv asyātman jāyate // (34) Par.?
Duration=0.11670112609863 secs.