UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13541
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevena vai prajāpatiḥ prajā asṛjata // (1)
Par.?
tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ // (2)
Par.?
tā varuṇo varuṇapāśaiḥ pratyabadhnāt // (3)
Par.?
tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt // (4) Par.?
sa prīto varuṇaḥ // (5)
Par.?
varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ sampramucyanta iti // (6)
Par.?
tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān // (7)
Par.?
teneṣṭvā varuṇam aprīṇāt // (10)
Par.?
sa prīto varuṇo varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat // (11)
Par.?
pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda // (12)
Par.?
atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti // (13)
Par.?
yan mathyate tasyoktaṃ brāhmaṇam // (14)
Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam // (15)
Par.?
atha yan nava prayājā navānuyājā navaitāni havīṃṣi // (16)
Par.?
samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni // (17)
Par.?
teṣām uktaṃ brāhmaṇam // (18)
Par.?
Duration=0.13014602661133 secs.