Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upaprayanto adhvaraṃ mantraṃ vocemāgnaye / (1.1) Par.?
āre asme ca śṛṇvate // (1.2) Par.?
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam // (2.1) Par.?
apāṃ retāṃsi jinvati // (3.1) Par.?
ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai // (4.1) Par.?
ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām // (5.1) Par.?
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ / (6.1) Par.?
yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe // (6.2) Par.?
asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ / (7.1) Par.?
payaḥ sahasrasām ṛṣim // (7.2) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (8.1) Par.?
taṃ jānann agnā āroha tato no vardhayā rayim // (8.2) Par.?
dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ / (9.1) Par.?
surabhi no mukhā karat pra nā āyūṃṣi tāriṣat // (9.2) Par.?
agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ / (10.1) Par.?
āre bādhasva ducchunām // (10.2) Par.?
agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ / (11.1) Par.?
tam īmahe mahāgayam // (11.2) Par.?
agne pavasva svapā asme varcaḥ suvīryam / (12.1) Par.?
dadhat poṣaṃ rayiṃ mayi // (12.2) Par.?
agne pāvaka rociṣā mandrayā deva jihvayā / (13.1) Par.?
ā devān vakṣi yakṣi ca // (13.2) Par.?
sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha / (14.1) Par.?
upa yajñaṃ haviś ca naḥ // (14.2) Par.?
agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ / (15.1) Par.?
śucī rocatā āhutaḥ // (15.2) Par.?
ud agne śucayas tava śukrā bhrājanta īrate / (16.1) Par.?
tava jyotīṃṣy arcayaḥ // (16.2) Par.?
agnīṣomā imaṃ su me śṛṇutaṃ vṛṣaṇā havam / (17.1) Par.?
prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ // (17.2) Par.?
agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim / (18.1) Par.?
apāghaśaṃsaṃ nudatām // (18.2) Par.?
agne sapatnasāha sapatnān me sahasva / (19.1) Par.?
mā mā titīrṣan tārīt // (19.2) Par.?
Duration=0.065310955047607 secs.