UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13552
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aindro vā eṣa yajñakratur yat sākamedhāḥ // (1)
Par.?
tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati // (2)
Par.?
tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam // (3)
Par.?
atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham // (4)
Par.?
mukhata eva tad devān prīṇāti // (5)
Par.?
atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ // (6)
Par.?
aindraṃ mādhyaṃdinam // (7)
Par.?
tasmād etān indreṇopasaṃhitān yajati // (8)
Par.?
atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ // (9)
Par.?
sāyaṃ poṣaḥ paśūnām // (10)
Par.?
tasmāt sāyaṃ gṛhamedhīyena caranti // (11)
Par.?
atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti // (12)
Par.?
atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ // (13)
Par.?
tasmād enān indreṇopasaṃhitān yajati // (14)
Par.?
atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti // (15)
Par.?
yan mathyate tasyoktaṃ brāhmaṇam // (16)
Par.?
atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam // (17)
Par.?
atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni // (18)
Par.?
teṣām uktaṃ brāhmaṇam // (19)
Par.?
atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate // (20) Par.?
tasmād enam antato yajati // (21)
Par.?
atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati // (22)
Par.?
etam eva tena prīṇāti // (23)
Par.?
atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ // (24)
Par.?
Duration=0.089119911193848 secs.