UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11895
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tā apaḥ sṛṣṭvānvaikṣata // (1)
Par.?
tāsu svāṃ chāyām apaśyat // (2)
Par.?
tām asyekṣamāṇasya svayaṃ reto 'skandat // (3)
Par.?
tad apsu pratyatiṣṭhat // (4)
Par.?
tās tatraivābhyaśrāmyad abhyatapat samatapat // (5)
Par.?
tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan // (6)
Par.?
tāsām anyatarā atilavaṇā apeyā asvādvyaḥ // (7)
Par.?
tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhan // (8) Par.?
athetarāḥ peyāḥ svādvyaḥ śāntāḥ // (9)
Par.?
tās tatraivābhyaśrāmyad abhyatapat samatapat // (10)
Par.?
tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata // (11)
Par.?
tasmād bhṛguḥ samabhavat // (12)
Par.?
tad bhṛgor bhṛgutvam // (13)
Par.?
bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda // (14)
Par.?
Duration=0.10239481925964 secs.