Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), water, rain

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11895
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā apaḥ sṛṣṭvānvaikṣata // (1) Par.?
tāsu svāṃ chāyām apaśyat // (2) Par.?
tām asyekṣamāṇasya svayaṃ reto 'skandat // (3) Par.?
tad apsu pratyatiṣṭhat // (4) Par.?
tās tatraivābhyaśrāmyad abhyatapat samatapat // (5) Par.?
tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan // (6) Par.?
tāsām anyatarā atilavaṇā apeyā asvādvyaḥ // (7) Par.?
tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhan // (8) Par.?
athetarāḥ peyāḥ svādvyaḥ śāntāḥ // (9) Par.?
tās tatraivābhyaśrāmyad abhyatapat samatapat // (10) Par.?
tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata // (11) Par.?
tasmād bhṛguḥ samabhavat // (12) Par.?
tad bhṛgor bhṛgutvam // (13) Par.?
bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda // (14) Par.?
Duration=0.10239481925964 secs.