Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhṛgu, atharvan priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa bhṛguṃ sṛṣṭvāntaradhīyata // (1) Par.?
sa bhṛguḥ sṛṣṭaḥ prāṅ aijata // (2) Par.?
taṃ vāg anvavadat // (3) Par.?
vāyo vāya iti // (4) Par.?
sa nyavartata sa dakṣiṇāṃ diśam aijata // (5) Par.?
taṃ vāg anvavadat // (6) Par.?
mātariśvan mātariśvann iti // (7) Par.?
sa nyavartata sa pratīcīṃ diśam aijata // (8) Par.?
taṃ vāg anvavadat // (9) Par.?
pavamāna pavamāneti // (10) Par.?
sa nyavartata sa udīcīṃ diśam aijata // (11) Par.?
taṃ vāg anvavadat // (12) Par.?
vāta vāteti // (13) Par.?
tam abravīt // (14) Par.?
na nv avidam aham iti // (15) Par.?
p. 4
na hīti // (16) Par.?
athārvāṅ enam etāsv evāpsv anviccheti // (17) Par.?
tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat // (18) Par.?
tad atharvaṇo 'tharvatvam // (19) Par.?
tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat // (20) Par.?
tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti // (21) Par.?
tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat // (22) Par.?
tat prajāpateḥ prajāpatitvam // (23) Par.?
atharvā vai prajāpatiḥ // (24) Par.?
prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda // (25) Par.?
Duration=0.22194409370422 secs.