UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11898
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat // (1)
Par.?
tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti // (2)
Par.?
tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat // (3)
Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti // (4)
Par.?
tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat // (5) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat // (6)
Par.?
p. 5
tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat // (7)
Par.?
tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat // (8)
Par.?
sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta // (9)
Par.?
sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute // (10)
Par.?
Duration=0.024344921112061 secs.