Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Atharvaveda, atharvan priest

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat // (1) Par.?
tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti // (2) Par.?
tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat // (3) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti // (4) Par.?
tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat // (5) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat // (6) Par.?
p. 5
tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat // (7) Par.?
tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat // (8) Par.?
sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta // (9) Par.?
sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute // (10) Par.?
Duration=0.024344921112061 secs.