UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11900
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat // (1)
Par.?
sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti // (2)
Par.?
sa khalu pādābhyām eva pṛthivīṃ niramimīta // (3)
Par.?
udarād antarikṣaṃ mūrdhno divam // (4)
Par.?
sa tāṃs trīṃllokān abhyaśrāmyad abhyatapat samatapat // (5)
Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta // (6) Par.?
agniṃ vāyum ādityam iti // (7)
Par.?
sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam // (8)
Par.?
sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat // (9)
Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti // (10)
Par.?
agner ṛgvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam // (11)
Par.?
sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat // (12)
Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti // (13)
Par.?
bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt // (14)
Par.?
sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta // (15)
Par.?
sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute // (16)
Par.?
Duration=0.035617828369141 secs.