Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), origin of the Vedas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat // (1) Par.?
sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti // (2) Par.?
sa khalu pādābhyām eva pṛthivīṃ niramimīta // (3) Par.?
udarād antarikṣaṃ mūrdhno divam // (4) Par.?
sa tāṃs trīṃllokān abhyaśrāmyad abhyatapat samatapat // (5) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta // (6) Par.?
agniṃ vāyum ādityam iti // (7) Par.?
sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam // (8) Par.?
sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat // (9) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti // (10) Par.?
agner ṛgvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam // (11) Par.?
sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat // (12) Par.?
tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti // (13) Par.?
bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt // (14) Par.?
sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta // (15) Par.?
sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute // (16) Par.?
Duration=0.035617828369141 secs.