Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasya vā agnihotre stomo yujyate svargam asmai bhavati // (1) Par.?
ayajño vā eṣa yatra stomo na yujyate // (2) Par.?
upaprayanto adhvaram itīyaṃ vā upoktiḥ // (3) Par.?
ita eva somaṃ yunakti // (4) Par.?
atho imām eva stomam upayunakti // (5) Par.?
atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti // (6) Par.?
asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti // (7) Par.?
atho devā vai pratnam / (8.1) Par.?
tān eva stomam upayunakti // (8.2) Par.?
ubhayata eva stomaṃ yunaktītas cāmutaś ca // (9) Par.?
devān vā eṣa prayujya svargaṃ lokam eti // (10) Par.?
yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ // (11) Par.?
asyām eva pratitiṣṭhati // (12) Par.?
atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti // (13) Par.?
pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca // (14) Par.?
I 5,5(2)
agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā // (15) Par.?
gāyatryopāsthita // (16) Par.?
gāyatro hy agnir gāyatrachandāḥ // (17) Par.?
svenaivainaṃ chandasopāsthita // (18) Par.?
ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca // (19) Par.?
triṣṭubhopāsthita // (20) Par.?
ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata // (21) Par.?
hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyaḥ // (22) Par.?
yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan // (23) Par.?
vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita // (24) Par.?
asya pratnām anu dyutam iti svargo vai lokaḥ pratnam // (25) Par.?
svarga eva loke pratitiṣṭhati // (26) Par.?
ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita // (27) Par.?
Duration=0.086828947067261 secs.