Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnīdh(ra)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13624
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe // (1) Par.?
pṛthivy agneḥ patnī // (2) Par.?
vāg vātasya patnī // (3) Par.?
senendrasya patnī // (4) Par.?
dhenā bṛhaspateḥ patnī // (5) Par.?
pathyā pūṣṇaḥ patnī // (6) Par.?
gāyatrī vasūnāṃ patnī // (7) Par.?
triṣṭub rudrāṇāṃ patnī // (8) Par.?
jagaty ādityānāṃ patnī // (9) Par.?
anuṣṭum mitrasya patnī // (10) Par.?
virāḍ varuṇasya patnī // (11) Par.?
paṅktir viṣṇoḥ patnī // (12) Par.?
dīkṣā somasya rājñaḥ patnīti // (13) Par.?
ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe // (14) Par.?
Duration=0.11921191215515 secs.