Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha
Show parallels Show headlines
Use dependency labeler
Chapter id: 13905
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
suvargāya vā etāni lokāya hūyante yad vaisarjanāni / (1.1) Par.?
dvābhyāṃ gārhapatye juhoti / (1.2) Par.?
dvipād yajamānaḥ / (1.3) Par.?
pratiṣṭhityai / (1.4) Par.?
āgnīdhre juhoti / (1.5) Par.?
antarikṣa evākramate / (1.6) Par.?
āhavanīye juhoti / (1.7) Par.?
suvargam evainaṃ lokaṃ gamayati / (1.8) Par.?
devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan / (1.9) Par.?
te somena rājñā rakṣāṃsy apahatyāptum ātmānaṃ kṛtvā suvargaṃ lokam āyan / (1.10) Par.?
rakṣasām anupalābhāya / (1.11) Par.?
āttaḥ somo bhavaty atha // (1.12) Par.?
vaisarjanāni juhoti rakṣasām apahatyai / (2.1) Par.?
tvaṃ soma tanūkṛdbhya ity āha / (2.2) Par.?
tanūkṛddhy eṣa / (2.3) Par.?
dveṣobhyo 'nyakṛtebhya ity āha / (2.4) Par.?
anyakṛtāni hi rakṣāṃsi / (2.5) Par.?
uru yantāsi varūtham ity āha / (2.6) Par.?
uru ṇas kṛdhīti vāvaitad āha / (2.7) Par.?
juṣāṇo aptur ājyasya vetv ity āha / (2.8) Par.?
aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati / (2.9) Par.?
rakṣasām anupalābhāya / (2.10) Par.?
ā somaṃ dadate // (2.11) Par.?
ā grāvṇa ā vāyavyāny ā droṇakalaśam / (3.1) Par.?
ut patnīm ānayanti / (3.2) Par.?
anv anāṃsi pravartayanti / (3.3) Par.?
yāvad evāsyāsti tena saha suvargaṃ lokam eti / (3.4) Par.?
nayavatyarcāgnīdhre juhoti / (3.5) Par.?
suvargasya lokasyābhinītyai / (3.6) Par.?
grāvṇo vāyavyāni droṇakalaśam āgnīdhra upavāsayati / (3.7) Par.?
vi hy enaṃ tair gṛhṇate / (3.8) Par.?
yat sahopavāsayed apuvāyeta / (3.9) Par.?
saumyarcā prapādayati / (3.10) Par.?
svayā // (3.11) Par.?
evainaṃ devatayā prapādayati / (4.1) Par.?
adityāḥ sado 'sy adityāḥ sada ā sīdety āha / (4.2) Par.?
yathāyajur evaitat / (4.3) Par.?
yajamāno vā etasya purā goptā bhavati / (4.4) Par.?
eṣa vo deva savitaḥ soma ity āha / (4.5) Par.?
savitṛprasūta evainaṃ devatābhyaḥ samprayacchati / (4.6) Par.?
etat tvaṃ soma devo devān upāgā ity āha / (4.7) Par.?
devo hy eṣa san // (4.8) Par.?
devān upaiti / (5.1) Par.?
idam aham manuṣyo manuṣyān ity āha / (5.2) Par.?
manuṣyo hy eṣa san manuṣyān upaiti / (5.3) Par.?
yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt / (5.4) Par.?
saha prajayā saha rāyaspoṣeṇety āha / (5.5) Par.?
prajayaiva paśubhiḥ sahemaṃ lokam upāvartate / (5.6) Par.?
namo devebhya ity āha / (5.7) Par.?
namaskāro hi devānām / (5.8) Par.?
svadhā pitṛbhya ity āha / (5.9) Par.?
svadhākāro hi // (5.10) Par.?
pitṝṇām / (6.1) Par.?
idam ahaṃ nir varuṇasya pāśād ity āha / (6.2) Par.?
varuṇapāśād eva nirmucyate / (6.3) Par.?
agne vratapate / (6.4) Par.?
ātmanaḥ pūrvā tanūr ādeyety āhuḥ / (6.5) Par.?
ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti / (6.6) Par.?
grāvāṇo vai somasya rājño malimlusenā / (6.7) Par.?
ya evaṃ vidvān grāvṇa āgnīdhra upavāsayati nainam malimlusenā vindati // (6.8) Par.?
Duration=0.21305394172668 secs.