Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate // (1) Par.?
prājāpatyā vā imāḥ prajāḥ // (2) Par.?
tā evāvārunddha // (3) Par.?
tā ādyā akṛta // (4) Par.?
atho prajāpatim evopaiti // (5) Par.?
prajāpatā eva devatāsu pratitiṣṭhati // (6) Par.?
I 5,11(2)
somānaṃ svaraṇam iti brāhmaṇaspatyayopatiṣṭhate // (7) Par.?
brahmaṇi pratitiṣṭhati // (8) Par.?
atho brahmavarcasam evāvarunddhe // (9) Par.?
yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate // (10) Par.?
ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na // (11) Par.?
mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate // (12) Par.?
ubhayata evaitayā mitram akṛtetaś cāmutaś ca // (13) Par.?
kadācana starīr asīty aindrībhyāṃ bṛhatībhyām upatiṣṭhate // (14) Par.?
aindrā vai paśavaḥ // (15) Par.?
tān evāvārunddha // (16) Par.?
tān ādyān akṛta // (17) Par.?
pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ // (18) Par.?
eṣa vā imā ubhau lokau samīyate // (19) Par.?
sarvam evaitayā parigṛhṇāti // (20) Par.?
I 5,11(3) Fest auf die Erde treten
nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta // (21) Par.?
abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta // (22) Par.?
prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta // (23) Par.?
sarvān evainān abhibhavati // (24) Par.?
sarvān atibhavati // (25) Par.?
sarvān atikrāmati // (26) Par.?
I 5,11(4) Die Verehrung der Welten
pūṣā mā pathipāḥ pātv itīyam eva // (27) Par.?
pūṣā mā paśupāḥ pātv ity antarikṣam eva // (28) Par.?
pūṣā mādhipāḥ pātv ity asā eva // (29) Par.?
imān eva lokān upāsarat // (30) Par.?
ebhyo lokebhya ātmānaṃ paridhatte 'hiṃsāyai // (31) Par.?
I 5,11(5)
prācī dig agnir devateti tanūpānām eva dikṣu nidhatte // (32) Par.?
atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati // (33) Par.?
sapta vai puruṣe mahimānaḥ // (34) Par.?
te vā eneneḍyāḥ // (35) Par.?
te vai te saptaṛṣaya eva // (36) Par.?
prāṇā vai saptaṛṣayaḥ // (37) Par.?
prāṇān vā etad īṭṭe // (38) Par.?
īṭṭe ha vai svān prāṇān // (39) Par.?
vṛṅkte bhrātṛvyasya prāṇān // (40) Par.?
nainam abhidāsant stṛṇute ya evaṃ veda // (41) Par.?
I 5,11(6)
dharmo mā dharmaṇaḥ pātu // (42) Par.?
vidharmo mā vidharmaṇaḥ pātu // (43) Par.?
āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ vā urukaḥ // (44) Par.?
eṣa vibhajati // (45) Par.?
tad yad eṣa bhajati tad etasminn eva punar ābhajati // (46) Par.?
I 5,11(7)
agne gṛhapate 'gniṃ samindhe yajamānaḥ // (47) Par.?
etad vai yajamānasya svaṃ yad agniḥ // (48) Par.?
etad agner yad yajamānaḥ // (49) Par.?
āyatanam iva vā etat kriyate // (50) Par.?
I 5,11(8)
jyotiṣe tantave tvety antarāgnī upaviśya vadet // (51) Par.?
yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte // (52) Par.?
Duration=0.13494300842285 secs.