UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11958
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kiṃ devatam iti // (1)
Par.?
ṛcām agnir devatam // (2)
Par.?
tad eva jyotiḥ // (3)
Par.?
gāyatraṃ chandaḥ // (4)
Par.?
pṛthivī sthānam // (5)
Par.?
agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate // (6)
Par.?
yajuṣāṃ vāyur devatam // (7)
Par.?
tad eva jyotiḥ // (8)
Par.?
traiṣṭubhaṃ chandaḥ // (9)
Par.?
antarikṣaṃ sthānam // (10)
Par.?
iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate // (11) Par.?
sāmnām ādityo devatam // (12)
Par.?
tad eva jyotiḥ // (13)
Par.?
jāgataṃ chandaḥ // (14)
Par.?
dyauḥ sthānam // (15)
Par.?
agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate // (16)
Par.?
atharvaṇāṃ candramā devatam // (17)
Par.?
tad eva jyotiḥ // (18)
Par.?
sarvāṇi chandāṃsi // (19)
Par.?
āpaḥ sthānam // (20)
Par.?
śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate // (21)
Par.?
adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati // (22)
Par.?
tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam // (23)
Par.?
antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca // (24)
Par.?
etasmād vyāsaḥ purovāca // (25)
Par.?
bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta // (26)
Par.?
nānyatra saṃskṛto bhṛgvaṅgiraso 'dhīyīta // (27)
Par.?
sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam // (28)
Par.?
Duration=0.30436706542969 secs.