Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ devatam iti // (1) Par.?
ṛcām agnir devatam // (2) Par.?
tad eva jyotiḥ // (3) Par.?
gāyatraṃ chandaḥ // (4) Par.?
pṛthivī sthānam // (5) Par.?
agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate // (6) Par.?
yajuṣāṃ vāyur devatam // (7) Par.?
tad eva jyotiḥ // (8) Par.?
traiṣṭubhaṃ chandaḥ // (9) Par.?
antarikṣaṃ sthānam // (10) Par.?
iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate // (11) Par.?
sāmnām ādityo devatam // (12) Par.?
tad eva jyotiḥ // (13) Par.?
jāgataṃ chandaḥ // (14) Par.?
dyauḥ sthānam // (15) Par.?
agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate // (16) Par.?
atharvaṇāṃ candramā devatam // (17) Par.?
tad eva jyotiḥ // (18) Par.?
sarvāṇi chandāṃsi // (19) Par.?
āpaḥ sthānam // (20) Par.?
śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate // (21) Par.?
adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati // (22) Par.?
tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam // (23) Par.?
antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca // (24) Par.?
etasmād vyāsaḥ purovāca // (25) Par.?
bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta // (26) Par.?
nānyatra saṃskṛto bhṛgvaṅgiraso 'dhīyīta // (27) Par.?
sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam // (28) Par.?
Duration=0.19057488441467 secs.