Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12754
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt // (1.1) Par.?
agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya // (2.1) Par.?
prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt // (3.1) Par.?
imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam / (4.1) Par.?
avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt // (4.2) Par.?
paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate // (5) Par.?
āhavanīyāyaiva paśūn paridāya praiti // (6) Par.?
agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā // (7) Par.?
śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ // (8) Par.?
tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste // (9) Par.?
prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate // (10) Par.?
gārhapatyāyaiva prajāṃ paridāya praiti // (11) Par.?
agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ // (12) Par.?
sarvam āyur itaḥ // (13) Par.?
nārtiṃ nītaḥ // (14) Par.?
annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate // (15) Par.?
dakṣiṇāgnaya evānnaṃ paridāya praiti // (16) Par.?
imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam / (17.1) Par.?
avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt / (17.2) Par.?
ity ahorātre vai mitrāvaruṇau // (17.3) Par.?
paśavaḥ pūṣā // (18) Par.?
ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti // (19) Par.?
I 5,14(2)
agniṃ samādhehi ity āha // (20) Par.?
bhasma tvā upatiṣṭhate // (21) Par.?
paśūn me śaṃsyājugupas tān me punar dehi / (22.1) Par.?
ity āhavanīyaṃ punar etyopatiṣṭhate // (22.2) Par.?
āhavanīyenaiva paśūn guptān ātman dhatte // (23.1) Par.?
agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya // (24.1) Par.?
prajāṃ me naryājugupas tāṃ me punar dehi / (25.1) Par.?
iti gārhapatyaṃ punar etyopatiṣṭhate // (25.2) Par.?
gārhapatyenaiva prajāṃ guptām ātman dhatte // (26.1) Par.?
agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi / (27.1) Par.?
iti dakṣiṇāgniṃ punar etyopatiṣṭhate // (27.2) Par.?
dakṣiṇāgninaivānnaṃ guptam ātman dhatte // (28.1) Par.?
imān me mitrāvaruṇau gṛhān jugupataṃ yuvam / (29.1) Par.?
avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt // (29.2) Par.?
ity ahorātre vai mitrāvaruṇau // (30) Par.?
paśavaḥ pūṣā // (31) Par.?
ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte // (32) Par.?
Duration=0.07194995880127 secs.