UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
sadas
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13673
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati // (1)
Par.?
sadaḥ prasrapsyan brūyād upadraṣṭre nama iti // (2)
Par.?
agnir vai draṣṭā tasmā u evātmānaṃ paridadāti // (3)
Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (4)
Par.?
sadaḥ prasṛpya brūyād upaśrotre nama iti // (5)
Par.?
vāyur vā upaśrotā // (6)
Par.?
tasmā u evātmānaṃ paridadāti // (7)
Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (8)
Par.?
sadaḥ prasarpan brūyād anukhyātre nama iti // (9)
Par.?
ādityo vā anukhyātā // (10)
Par.?
tasmā u evātmānaṃ paridadāti // (11)
Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (12)
Par.?
sadaḥ prasṛpto brūyād upadraṣṭre nama iti // (13)
Par.?
brāhmaṇo vā upadraṣṭā // (14)
Par.?
tasmā u evātmānaṃ paridadāti // (15)
Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (16)
Par.?
te vai sadasyā gandharvāḥ // (17)
Par.?
sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati // (18)
Par.?
atha yo vidvānt saṃcarati na sadasyām ārtim ārchati // (19)
Par.?
etena ha sma vā aṅgirasaḥ sarvaṃ sadaḥ paryāhuḥ // (20)
Par.?
te na sadasyām ārtim ārchanti // (21)
Par.?
atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt // (22)
Par.?
te na sadasyām ārtim ārchanti // (23) Par.?
atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet // (24)
Par.?
Duration=0.27533006668091 secs.