Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vo vājā abhidyavo haviṣmanto ghṛtācyā / (1.1) Par.?
devān jigāti sumnayuḥ // (1.2) Par.?
p. I, 85
upa tvā juhvo mama ghṛtācīr yantu haryata / (2.1) Par.?
agne havyā juṣasva naḥ // (2.2) Par.?
ud agne tava tad ghṛtād arcī rocatā āhutam / (3.1) Par.?
niṃsānaṃ juhvo mukhe // (3.2) Par.?
prajā agne saṃvāsayehāśāś ca paśubhiḥ saha / (4.1) Par.?
rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save // (4.2) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (5.1) Par.?
taṃ jānann agnā āroha tato no vardhayā rayim // (5.2) Par.?
āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ / (6.1) Par.?
pitaraṃ ca prayant svaḥ // (6.2) Par.?
triṃśaddhāmā virājati vāk pataṃgāya hūyate / (7.1) Par.?
vyakhyan mahiṣo divam // (7.2) Par.?
antaś caraty arṇave asya prāṇād apānataḥ / (8.1) Par.?
prati vāṃ sūro ahabhiḥ // (8.2) Par.?
ito jajñe prathamaṃ svād yoner adhi jātavedāḥ / (9.1) Par.?
sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan // (9.2) Par.?
yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa / (10.1) Par.?
tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat // (10.2) Par.?
dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ // (11.1) Par.?
mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena / (12.1) Par.?
mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ // (12.2) Par.?
bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe // (13.1) Par.?
āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā / (14.1) Par.?
tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe // (14.2) Par.?
agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva // (15.1) Par.?
Duration=0.064682006835938 secs.