Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sadas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati // (1) Par.?
sadaḥ prasrapsyan brūyād upadraṣṭre nama iti // (2) Par.?
agnir vai draṣṭā tasmā u evātmānaṃ paridadāti // (3) Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (4) Par.?
sadaḥ prasṛpya brūyād upaśrotre nama iti // (5) Par.?
vāyur vā upaśrotā // (6) Par.?
tasmā u evātmānaṃ paridadāti // (7) Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (8) Par.?
sadaḥ prasarpan brūyād anukhyātre nama iti // (9) Par.?
ādityo vā anukhyātā // (10) Par.?
tasmā u evātmānaṃ paridadāti // (11) Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (12) Par.?
sadaḥ prasṛpto brūyād upadraṣṭre nama iti // (13) Par.?
brāhmaṇo vā upadraṣṭā // (14) Par.?
tasmā u evātmānaṃ paridadāti // (15) Par.?
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda // (16) Par.?
te vai sadasyā gandharvāḥ // (17) Par.?
sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati // (18) Par.?
atha yo vidvānt saṃcarati na sadasyām ārtim ārchati // (19) Par.?
etena ha sma vā aṅgirasaḥ sarvaṃ sadaḥ paryāhuḥ // (20) Par.?
te na sadasyām ārtim ārchanti // (21) Par.?
atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt // (22) Par.?
te na sadasyām ārtim ārchanti // (23) Par.?
atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet // (24) Par.?
pramīyate // (25) Par.?
Duration=0.27533006668091 secs.