Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāk ca vai prāṇāpānau ca vaṣaṭkāraḥ // (1) Par.?
te vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti // (2) Par.?
tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti // (3) Par.?
vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati // (4) Par.?
sarvam āyur eti // (5) Par.?
na purā jarasaḥ pramīyate ya evaṃ veda // (6) Par.?
śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ / (7.1) Par.?
sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati // (7.2) Par.?
īśvaro vā eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti // (8) Par.?
tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate // (9) Par.?
āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām // (10) Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (11) Par.?
Duration=0.050189018249512 secs.