UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13742
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāk ca vai prāṇāpānau ca vaṣaṭkāraḥ // (1)
Par.?
te vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti // (2)
Par.?
tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti // (3)
Par.?
vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati // (4)
Par.?
sarvam āyur eti // (5)
Par.?
na purā jarasaḥ pramīyate ya evaṃ veda // (6)
Par.?
śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ / (7.1)
Par.?
sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati // (7.2)
Par.?
īśvaro vā eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti // (8)
Par.?
tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate // (9)
Par.?
āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām // (10)
Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (11) Par.?
Duration=0.050189018249512 secs.