Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,4(1) Das Zerteilen des Feuers durch das Pūrvavāh-Pferd
agniṃ vai devā vibhājaṃ nāśaknuvan // (1) Par.?
yat prāñcam aharant sarvaḥ puro 'bhavat // (2) Par.?
yat pratyañcam aharant sarvaḥ paścābhavat // (3) Par.?
tam aśvena pūrvavāhodavahan // (4) Par.?
tad aśvasya pūrvavāhaḥ pūrvavāṭtvam // (5) Par.?
agner vai vibhaktyā aśvo 'gnyādheye dīyate // (6) Par.?
avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti // (7) Par.?
atha yo 'śvam agnyādheye dadāti vibhaktyai // (8) Par.?
vibhājyaivainam ādhatte // (9) Par.?
I 6,4(2) Das Fhren des Feuers nach Osten mit dem vorangehenden Pferd
stomapurogavā vai devā asurān abhyajayan // (10) Par.?
eṣa khalu stomo yad aśvaḥ // (11) Par.?
yad aśvaṃ purastān nayanty abhijityai // (12) Par.?
abhijityaivainam ādhatte // (13) Par.?
prajāpater vai cakṣur aśvayat // (14) Par.?
tasya yaḥ śvayathā āsīt so 'śvo 'bhavat // (15) Par.?
yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti // (16) Par.?
na parāṅ avasṛjyaḥ // (17) Par.?
yat parāñcam avasṛjed yajamānaṃ cakṣur jahyād andhaḥ syāt // (18) Par.?
pratyavagṛhyādheyaḥ // (19) Par.?
yajamānāyaiva cakṣuḥ pratyavāgrahīt // (20) Par.?
I 6,4(3) Die Setzung des Feuers
na pada ādheyaḥ // (21) Par.?
vāstavyaṃ kuryāt // (22) Par.?
rudro 'sya paśūn abhimānukaḥ syāt // (23) Par.?
pārśvata ito veto vādheyaḥ // (24) Par.?
na vāstavyaṃ karoti // (25) Par.?
aghātuko 'sya paśupatiḥ paśūn bhavati // (26) Par.?
I 6,4(4) Das Opfergeschenk 1: Ein Ziegenbock
gāyatrīṃ vai devā yajñam accha prāhiṇvan // (27) Par.?
sā riktāgacchat // (28) Par.?
tasyā agnis tejaḥ prāyacchat // (29) Par.?
so 'jo 'bhavat // (30) Par.?
yad ajam agnyādheye dadāti teja evāvarunddhe // (31) Par.?
agnīdhe deyaḥ // (32) Par.?
yajñamukhaṃ vā agnīt // (33) Par.?
yajñamukhenaiva yajñamukhaṃ samardhayati // (34) Par.?
I 6,4(5) Das Opfergeschenk 2: Milchkuh und Zugochse
dhenuṃ cānaḍvāhaṃ ca dadāti // (35) Par.?
tat sarvaṃ vayo 'varunddhe // (36) Par.?
etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca // (37) Par.?
etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca // (38) Par.?
ājyaṃ ca payaś ca dhenvāḥ // (39) Par.?
puroḍāśaś ca caruś cānaḍuhaḥ // (40) Par.?
tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti // (41) Par.?
tad yeṣāṃ paśūnāṃ bhūyiṣṭhaṃ puṣṭiṃ kāmayeta teṣāṃ dityauhīṃ vayaso dadyād dityavāhaṃ ca muṣkaram // (42) Par.?
tan mithunaṃ paśūnāṃ puṣṭyai prajātyai // (43) Par.?
vāg vai somakrayaṇī // (44) Par.?
dityauhī vayasaḥ somakrayaṇī // (45) Par.?
yad dityauhīṃ vayaso dadāti vācam evāvarunddhe // (46) Par.?
cāru vadati ya evaṃ veda // (47) Par.?
I 6,4(6) Das Opfergeschenk 3: ein Kissen
upabarhaṇaṃ sarvasūtraṃ deyam // (48) Par.?
chandasāṃ vā etan nirūpaṃ yad upabarhaṇaṃ sarvasūtram // (49) Par.?
yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe // (50) Par.?
paśavo vai chandāṃsi // (51) Par.?
paśūn evāvarunddhe // (52) Par.?
I 6,4(7) Das Opfergeschenk 4: Gold
ayajñiyo vai amedhya āhanasyāj jāyate // (53) Par.?
puruṣakṣīraṃ dhayati // (54) Par.?
hiraṇyaṃ dadāti // (55) Par.?
ātmānam eva tena punīte // (56) Par.?
śatamānaṃ bhavati // (57) Par.?
śatāyur vai puruṣaḥ śatavīryaḥ // (58) Par.?
āyur eva vīryam āpnoti // (59) Par.?
pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānam // (60) Par.?
tad enam udagrahīt // (61) Par.?
tena sa uttaraṃ vasīyāñ śreyān bhavati // (62) Par.?
I 6,4(8) Das Opfergeschenk 5: Leinengew¦nder
ajāto vai tāvat puruṣo yāvad agniṃ nādhatte // (63) Par.?
sa tarhy eva jāyate yarhy agnim ādhatte // (64) Par.?
kṣaume vasānā agnim ādadhīyātām // (65) Par.?
te adhvaryave deye // (66) Par.?
ulbasya vā etan nirūpaṃ yat kṣaumam // (67) Par.?
ulbam evāpalumpete // (68) Par.?
hiraṇyaṃ suvarṇam upāsyāgnir ādheyaḥ // (69) Par.?
hiraṇyaṃ vā agnes tejaḥ // (70) Par.?
satejasam evainam ādhatte // (71) Par.?
tan na nirastavai // (72) Par.?
yathānuhitaṃ nirasyed evaṃ tat // (73) Par.?
yan nirasyed anudhyāyī kṣodhukaḥ syāt // (74) Par.?
tan na nirastavai // (75) Par.?
ananudhyāyy akṣodhuko bhavati // (76) Par.?
Duration=0.15136384963989 secs.