Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): ācamana
Show parallels Show headlines
Use dependency labeler
Chapter id: 12028
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āpo garbhaṃ janayantīr iti // (1) Par.?
apāṃ garbhaḥ puruṣaḥ // (2) Par.?
sa yajñaḥ // (3) Par.?
adbhir yajñaḥ praṇīyamānaḥ prāṅ tāyate // (4) Par.?
tasmād ācamanīyaṃ pūrvam āhārayati // (5) Par.?
sa yad ācāmati trir ācāmati // (6) Par.?
dviḥ pariśumbhati // (7) Par.?
āyur avaruhya pāpmānaṃ nirṇudati // (8) Par.?
upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati // (9) Par.?
sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati // (10) Par.?
yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati // (11) Par.?
āpo 'mṛtam // (12) Par.?
sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati // (13) Par.?
yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati // (14) Par.?
āpo 'mṛtam // (15) Par.?
sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati // (16) Par.?
yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam // (17) Par.?
nakṣatrāṇy ṛtūn ārtavān saṃvatsarāṃs tān etenāsminn āpyāyayati // (18) Par.?
āpo 'mṛtam // (19) Par.?
puruṣo brahma // (20) Par.?
athāprīṃgnigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti // (21) Par.?
prāṇa eṣa sa puri śete saṃ puri śeta iti // (22) Par.?
puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa // (23) Par.?
parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ // (24) Par.?
sa yat pūrvam ācāmati purastāddhomāṃs tenāsminn avarunddhe // (25) Par.?
sa yad dvitīyam ācāmaty ājyabhāgau tenāsminn avarunddhe // (26) Par.?
sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe // (27) Par.?
sa yad dviḥ pariśumbhati tat samitsaṃbarhiḥ // (28) Par.?
sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe // (29) Par.?
sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda // (30) Par.?
tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ // (31) Par.?
apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti // (32) Par.?
ācamyābhyukṣyātmānam anumantrayata indra jīveti brāhmaṇam // (33) Par.?
Duration=0.053240060806274 secs.