UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12031
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
oṃ brahmacārīṣṇaṃś carati rodasī ubhe ity ācāryam āha // (1) Par.?
tasmin devāḥ saṃmanaso bhavantīti vāyum āha // (2)
Par.?
sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha // (3)
Par.?
dīkṣito dīrghaśmaśruḥ // (4)
Par.?
eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate // (5)
Par.?
vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate // (6)
Par.?
tad apy etad ṛcoktaṃ brahmacārīṣṇan iti brāhmaṇam // (7)
Par.?
Duration=0.014127016067505 secs.