Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11878
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,6(1) Die Grndung des Gārhapatya-Feuers
vipriyo vā eṣa paśubhir ādhīyate // (1) Par.?
eṣa hi rudro yad agniḥ // (2) Par.?
tad vācayet // (3) Par.?
gharmaḥ śiraḥ // (4) Par.?
tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti // (5) Par.?
tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ // (6) Par.?
yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat // (7) Par.?
I 6,6(2) Das Tragen des Feuers nach Osten
eṣa vā agnir vaiśvānaro yad asā ādityaḥ // (8) Par.?
yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet // (9) Par.?
sa dakṣiṇata eva hāryaḥ // (10) Par.?
I 6,6(3) Eine Gabe nach Wahl
sa yadā samayādhvaṃ gacched atha yajamāno varaṃ dadyāt // (11) Par.?
tad virājaṃ madhyato 'dhita // (12) Par.?
virāḍ evāsyāgnīn vidadhate // (13) Par.?
paśavo vai virāṭ // (14) Par.?
paśūn vā etan madhyato 'dhita // (15) Par.?
I 6,6(4) Das Heben des Feuers
asṛṣṭo vā agnir āsīt // (16) Par.?
atha prajāpatiḥ prajā asṛjata // (17) Par.?
tā andhe tamasīmāṃllokān anuvyanaśyan // (18) Par.?
so 'śocat // (19) Par.?
so 'tapyata // (20) Par.?
tato 'gnir asṛjyata // (21) Par.?
tam agniṃ sṛṣṭam adho vyadadhāt // (22) Par.?
taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta // (23) Par.?
taṃ kulphadaghnam udagṛhṇāt // (24) Par.?
taṃ yā uttarasmiṃlloka āsaṃs tā abhisamāvartanta // (25) Par.?
taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt // (26) Par.?
taṃ yā uttarasmiṃl loka āsaṃs tā abhisamāvartanta // (27) Par.?
taṃ karṇadaghnaṃ nātyudgṛhyaḥ // (28) Par.?
yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet // (29) Par.?
tad āhuḥ katham adyaitam brahmaṇāhitaṃ pracyāvayeyuḥ // (30) Par.?
śithiraṃ vāvainam etad akaḥ // (31) Par.?
parainaṃ vapatīti // (32) Par.?
tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam // (33) Par.?
tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte // (34) Par.?
I 6,6(5) Das Drehen des Wagenrades
agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan // (35) Par.?
yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ // (36) Par.?
tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte // (37) Par.?
Duration=0.084949970245361 secs.