UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12064
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahma ha vai prajā mṛtyave samprāyacchat // (1)
Par.?
brahmacāriṇam eva na sampradadau // (2)
Par.?
sa hovācāśyām asminn iti // (3)
Par.?
yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti // (5)
Par.?
tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret // (6)
Par.?
nopary upasādayed atha pratiṣṭhāpayet // (7) Par.?
yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati // (8)
Par.?
te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati // (9)
Par.?
brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti // (10)
Par.?
kim asyā vṛñjītādadatyā iti // (11)
Par.?
iṣṭāpūrtasukṛtadraviṇam avarundhyād iti // (12)
Par.?
tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti // (13)
Par.?
saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati // (14)
Par.?
samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati // (15)
Par.?
Duration=0.12221503257751 secs.