UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13635
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
srucyam āghārya pratyākramya juhvā paśuṃ samanakti // (1)
Par.?
saṃ te prāṇo vāyunā gacchatām iti śirasi / (2.1)
Par.?
saṃ yajatrair aṅgānīty aṃsoccalayoḥ / (2.2)
Par.?
saṃ yajñapatir āśiṣeti śroṇyām // (2.3)
Par.?
dhruvāsamañjanādi karma pratipadyate samānam ā pravarāt // (3)
Par.?
choosing the Maitrāvaruṇa
daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti // (5)
Par.?
tiṣṭhati paśāv ekādaśa prayājān yajati // (6)
Par.?
samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati / (7.1)
Par.?
preṣya preṣyetītarān // (7.2)
Par.?
caturthāṣṭamayoḥ pratisamānīya daśeṣṭvaikādaśāyājyam avaśinaṣṭi // (8)
Par.?
tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam // (9)
Par.?
pratyākramya juhvā svarusvadhitī anakti / (10.1)
Par.?
triḥ svaruṃ sakṛt svadhiter anyatarāṃ dhārām // (10.2)
Par.?
svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi // (11)
Par.?
na vā svadhitinā svaruṇaiva // (12)
Par.?
aktayā śṛtasyāvadyati paśum itarayā viśāsti // (13) Par.?
śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti // (14)
Par.?
Duration=0.1947340965271 secs.