UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13638
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paryagnikaraṇa
paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati / (1.1)
Par.?
paryagnaye 'nubrūhīti vā // (1.2)
Par.?
āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam / (2.1) Par.?
ājyāni cety eke // (2.2)
Par.?
pratyapisṛjyolmukaṃ triḥ pratiparyeti // (3)
Par.?
apāvya
prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā // (4)
Par.?
paśupateḥ paśavo virūpāḥ sadṛśā uta / (5.1)
Par.?
teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām // (5.2)
Par.?
ye badhyamānam iti pramucyamāne / (6.1)
Par.?
pramuñcamānā iti praṇīyamāne // (6.2)
Par.?
revatīr yajñapatiṃ priyadhā viśateti vapāśrapaṇībhyāṃ paśum anvārabhete adhvaryur yajamānaś ca / (7.1)
Par.?
āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebhya iti // (7.2)
Par.?
killing the sacrificial animal
prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate // (8)
Par.?
śamitā paśuṃ nayati // (9)
Par.?
uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti // (10)
Par.?
nānā prāṇo yajamānasya paśunety adhvaryur japati // (11)
Par.?
Duration=0.25272488594055 secs.