Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nānāpravacanāni ha vā etāni bhūtāni bhavanti // (1) Par.?
ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti // (2) Par.?
kimartham iti // (3) Par.?
yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti // (4) Par.?
tatheti // (5) Par.?
tebhya etān praśnān vyācacaṣṭe // (6) Par.?
tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma // (7) Par.?
tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam // (8) Par.?
Duration=0.076440811157227 secs.