UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12080
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nānāpravacanāni ha vā etāni bhūtāni bhavanti // (1)
Par.?
ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti // (2)
Par.?
kimartham iti // (3)
Par.?
yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti // (4)
Par.?
tebhya etān praśnān vyācacaṣṭe // (6)
Par.?
tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma // (7)
Par.?
tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam // (8)
Par.?
Duration=0.074949026107788 secs.