Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya, sacrifice and time

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,9(1) Die Zeit der Feuergrndung 1: Die Jahreszeit
phalgunīpūrṇamāse brāhmaṇasyādadhyāt // (1) Par.?
phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām // (2) Par.?
grīṣme rājanyasyādadhyāt // (3) Par.?
grīṣme vā indro vṛtram ahan // (4) Par.?
vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati // (5) Par.?
śaradi vaiśyasyādadhyāt // (6) Par.?
annaṃ vai śarat // (7) Par.?
annena vaiśyo bhadro bhavati // (8) Par.?
annādyam asmā avarunddhe // (9) Par.?
I 6,9(2) Die Zeit der Feuergrndung 2: kurz vor dem Jahresbeginn
yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ // (10) Par.?
tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt // (11) Par.?
tad asmai sarva ṛtavaḥ śivā bhavanti // (12) Par.?
sarva enam ṛtavo jinvanti // (13) Par.?
saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ // (14) Par.?
yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt // (15) Par.?
dvyahe vā puraikāhe vādheyaḥ // (16) Par.?
tad dvitīyasya ṛtor abhigṛhṇāti // (17) Par.?
nainaṃ saṃvatsarasyāsann apidadhāti // (18) Par.?
tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti // (19) Par.?
I 6,9(3) Das Sternzeichen Kṛttikās fr den Brahmanen
kṛttikāsu brāhmaṇasyādadhyāt // (20) Par.?
āgneyīḥ kṛttikāḥ // (21) Par.?
āgneyo brāhmaṇaḥ // (22) Par.?
sva evainaṃ yonau sve 'hann ādhatte // (23) Par.?
prajāpater vā etañ śiro yat kṛttikāḥ // (24) Par.?
agnir āsyam // (25) Par.?
śīrṣṇānnam adyate // (26) Par.?
annādyam asmā avarunddhe // (27) Par.?
sapta kṛttikāḥ // (28) Par.?
sapta śīrṣan prāṇāḥ // (29) Par.?
prāṇān asmin dadhāti // (30) Par.?
I 6,9(4) Das Sternzeichen Rohiṇī fr den, der Haustiere wnscht
rohiṇyāṃ paśukāmasyādadhyāt // (31) Par.?
somasya vā etan nakṣatraṃ yad rohiṇī // (32) Par.?
somo retodhāḥ // (33) Par.?
reto 'smin dadhāti // (34) Par.?
ṛkṣā vā iyam agra āsīt // (35) Par.?
tasyāṃ devā rohiṇyāṃ vīrudho 'rohayan // (36) Par.?
tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte // (37) Par.?
rohiṇyāṃ svargakāmasyādadhyāt // (38) Par.?
rohiṇyāṃ vai devāḥ svar āyan // (39) Par.?
svar evaiti // (40) Par.?
I 6,9(5) Das Sternzeichen Citrā fr den, der Rivalen hat
kālakāñjā vā asurā iṣṭakā acinvata // (41) Par.?
divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait // (42) Par.?
sa etām iṣṭakām apy upādhatta // (43) Par.?
prathamā iva divam ākramanta // (44) Par.?
atha sa tām āvṛhat // (45) Par.?
te 'surāḥ pāpīyāṃso bhavanto 'pābhraṃśanta // (46) Par.?
yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ // (47) Par.?
yāṃ tām iṣṭakām āvṛhat sā citrābhavat // (48) Par.?
yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta // (49) Par.?
tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte // (50) Par.?
I 6,9(6) Das Sternzeichen vordere und hintere Phalgunīṣ fr den Rājanya
yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta // (51) Par.?
bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ // (52) Par.?
bhagy annādo bhavati // (53) Par.?
atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta // (54) Par.?
aryamṇo vā etad ahar yad uttarāḥ phalgunīḥ // (55) Par.?
dānam aryamā // (56) Par.?
dānakāmā asmai prajā bhavanti // (57) Par.?
tāsu rājanyasyādadhyāt / (58.1) Par.?
dānaṃ hy eṣa prajānām upajīvati // (58.2) Par.?
dānam aryamā // (59) Par.?
dānakāmā asmai prajā bhavanti // (60) Par.?
I 6,9(7) Die Zeit der Feuergrndung: Vollmondtag oder Neumondtag
prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca // (61) Par.?
yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe // (62) Par.?
devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca // (63) Par.?
yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye // (64) Par.?
Duration=0.13719081878662 secs.