UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13641
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ūvadhyagohaṃ pārthivaṃ khanatād ity abhijñāyovadhyagohaṃ khanati // (1)
Par.?
abhiparyagnikṛte deśa ulmukaṃ nidadhāti // (2)
Par.?
taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat // (4)
Par.?
tasmin saṃjñapayanti pratyakśirasam udīcīnapādam // (5)
Par.?
amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ // (6)
Par.?
svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyaḥ / (7.1)
Par.?
lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ / (7.2)
Par.?
gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ / (7.3)
Par.?
nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyaḥ / (7.4)
Par.?
na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ / (7.5)
Par.?
yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu / (7.6)
Par.?
āśānāṃ tvāśāpālebhya ity eṣā / (7.7)
Par.?
viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu / (7.8)
Par.?
ayaṃ yajamāno mṛdho vyasyatām / (7.9)
Par.?
agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ / (7.10) Par.?
nānā prāṇo yajamānasya paśunety adhvaryur japati // (7.11)
Par.?
Duration=0.1238009929657 secs.