Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sacrificial ground, place of sacrifice, devayajana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto devayajanāni // (1) Par.?
ātmā devayajanam // (2) Par.?
śraddhā devayajanam // (3) Par.?
ṛtvijo devayajanam // (4) Par.?
bhaumaṃ devayajanam // (5) Par.?
tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati // (6) Par.?
eṣa yajñaḥ // (7) Par.?
eṣa yajataḥ // (8) Par.?
etaṃ yajantaḥ // (9) Par.?
etad devayajanam // (10) Par.?
athaitacchraddhā devayajanam // (11) Par.?
yadaiva kadācid ādadhyāt // (12) Par.?
śraddhā tv evainaṃ nātīyāt // (13) Par.?
tad devayajanam // (14) Par.?
athaitad ṛtvijo devayajanam // (15) Par.?
yatra kvacid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam // (16) Par.?
athaitad bhaumaṃ devayajanam // (17) Par.?
yatrāpas tiṣṭhanti yatra syandanti pra tad vahanty udvahanti tad devayajanam // (18) Par.?
yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt // (19) Par.?
na devayajanamātraṃ purastāt paryavaśiṣyet // (20) Par.?
nottarato 'gneḥ paryupasīderann iti brāhmaṇam // (21) Par.?
Duration=0.17708110809326 secs.