UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12084
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aditir vai prajākāmaudanam apacat // (1)
Par.?
tata ucchiṣṭam āśnāt // (2)
Par.?
sā garbham adhatta // (3)
Par.?
tata ādityā ajāyanta // (4)
Par.?
ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva // (5)
Par.?
prādeśamātrīḥ samidho bhavanti // (6)
Par.?
etāvān hy ātmā prajāpatinā saṃmitaḥ // (7)
Par.?
agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata // (8)
Par.?
eṣāsya ghṛtyā tanūr yad ghṛtam // (9)
Par.?
yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati // (10) Par.?
yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate // (11)
Par.?
yan nirmārgasyādadhāty avagūrtyā eva // (12)
Par.?
saṃvatsaro vai prajananam // (13)
Par.?
agniḥ prajananam // (14)
Par.?
etat prajananam // (15)
Par.?
yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati // (16)
Par.?
abhaktartur vai puruṣaḥ // (17)
Par.?
na hi tad veda yam ṛtum abhijāyate // (18)
Par.?
yan nakṣatraṃ tad āpnoti // (19)
Par.?
ya eṣa odanaḥ pacyate yonir evaiṣā kriyate // (20)
Par.?
yat samidha ādhīyante retas tad dhīyate // (21)
Par.?
saṃvatsare vai reto hitaṃ prajāyate // (22)
Par.?
yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte // (23)
Par.?
dvādaśasu rātrīṣu purā saṃvatsarasyādheyāḥ // (24)
Par.?
tā hi saṃvatsarasya pratimā // (25)
Par.?
atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena // (26)
Par.?
ādityā vā ita uttamā amuṃ lokam āyan // (27)
Par.?
te pathirakṣayas ta iyakṣamāṇaṃ pratinudantaḥ // (28)
Par.?
uccheṣaṇabhājā vā ādityāḥ // (29)
Par.?
yad ucchiṣṭam // (30)
Par.?
yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti // (31)
Par.?
Duration=0.34574413299561 secs.