Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, agnyādhāna, agnyādheya, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,10(1) Die Zeit des Feuerreibens
na purā sūryasyodetor manthitavai // (1) Par.?
asuryo videvā ādhīyate // (2) Par.?
udyatsu raśmiṣu mathyaḥ // (3) Par.?
tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate // (4) Par.?
I 6,10(2) Die Entfernung zwischen beiden Feuern
caturviṃśatyāṃ prakrameṣv ādheyaḥ // (5) Par.?
caturviṃśatyakṣarā vai gāyatrī // (6) Par.?
gāyatram agneś chandaḥ // (7) Par.?
sva evainaṃ yonau sve chandasy ādhatte // (8) Par.?
tad yasyertsed aparimita eva tasyādadhyāt // (9) Par.?
kṣeṣṇu vai parimitam // (10) Par.?
aparimitam evāsmai jīvanam avarunddhe // (11) Par.?
I 6,10(3) Der Zeitpunkt des ersten Agnihotra nach der Feuergrndung
agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat // (12) Par.?
sa prajāpatir abibhed ada evāsā abhūd idam aham iti // (13) Par.?
tasminn anuniṣkramyājuhot // (14) Par.?
etarhi khalu vā eṣa sṛjyate yarhy ādhīyate // (15) Par.?
tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti // (16) Par.?
tan naivaṃ kartavai // (17) Par.?
ayataṃ tat kuṇḍyāgrīyam // (18) Par.?
tad yajñasya kriyate / (19.1) Par.?
yad yoneḥ param avaraṃ kuryāt aprajaniṣṇuḥ syāt // (19.2) Par.?
havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt // (20) Par.?
agnir jyotir jyotir agniḥ svāhā // (21) Par.?
iti tat sāyaṃ jyotiṣā reto madhyato dadhāti // (22) Par.?
sūryo jyotir jyotiḥ sūryaḥ svāhā // (23) Par.?
iti prātaḥ // (24) Par.?
tat sāyaṃ jyotiṣā reto madhyato hitam prātaḥ prajanayāmakaḥ // (25) Par.?
I 6,10(4) Das Agnihotra fr den Rājanya
devāś ca vā asurāś ca saṃyattā āsan // (27) Par.?
athendro 'gnim ādhatta // (28) Par.?
te devā abibhayuḥ // (29) Par.?
ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati // (30) Par.?
na nā upaiṣyati // (31) Par.?
abhi no jeṣyantīti // (32) Par.?
te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti // (33) Par.?
sa vā ait // (34) Par.?
tasmād rājanyasyāgnihotram ahotavyam // (35) Par.?
yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram / (36.1) Par.?
hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante // (36.2) Par.?
yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta // (37) Par.?
paurṇamāsīm amāvāsyāṃ vā prati hotavyam // (38) Par.?
atho agnyupasthānaṃ vācayitavyaḥ // (39) Par.?
tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ // (40) Par.?
Duration=0.062796831130981 secs.