Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aditi, agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,12(1) Der Brahmaudana
yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet // (1) Par.?
aditir vai prajākāmaudanam apacat // (2) Par.?
soñśiṣṭam āśnāt // (3) Par.?
tasyā dhātā cāryamā cājāyetām // (4) Par.?
sāparam apacat // (5) Par.?
soñśiṣṭam āśnāt // (6) Par.?
tasyā mitraś ca varuṇaś cājāyetām // (7) Par.?
sāparam apacat // (8) Par.?
soñśiṣṭam āśnāt // (9) Par.?
tasyā aṃśaś ca bhagaś cājāyetām // (10) Par.?
sāparam apacat // (11) Par.?
saikṣata // (12) Par.?
uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete // (13) Par.?
ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti // (14) Par.?
sā purastād aśitvopāharat // (15) Par.?
tā antar eva garbhaḥ santā avadatām // (16) Par.?
āvam idaṃ bhaviṣyāvo yad ādityā iti // (17) Par.?
tayor ādityā nirhantāram aicchan // (18) Par.?
tā aṃśaś ca bhagaś ca nirahatām // (19) Par.?
tasmād etau yajñe na yajante // (20) Par.?
aṃśaprāso 'ṃśasya bhāgadheyam // (21) Par.?
janaṃ bhago 'gacchat // (22) Par.?
tasmād āhuḥ // (23) Par.?
jano gantavyaḥ // (24) Par.?
tatra bhagena saṃgacchatā iti // (25) Par.?
sa vā indra ūrdhva eva prāṇam anūdaśrayata // (26) Par.?
mṛtam itaram āṇḍam avāpadyata // (27) Par.?
sa vāva mārtāṇḍo yasyeme manuṣyāḥ prajā // (28) Par.?
sā vā aditir ādityān upādhāvat // (29) Par.?
astv eva ma idam // (30) Par.?
mā ma idaṃ moghe parāpaptad iti // (31) Par.?
te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti // (32) Par.?
sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin // (33) Par.?
I 6,12(2) Das Ankndigen der Feuergrndung: Brennholz wird vom Rest gesalbt
ete vai devayānān patho gopāyanti yad ādityāḥ / (34.1) Par.?
ta iyakṣamāṇaṃ pratinudante // (34.2) Par.?
yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante // (35) Par.?
uñśiṣṭabhāgā vā ādityāḥ // (36) Par.?
yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha // (37) Par.?
nainaṃ svargāl lokāt pratinudante // (38) Par.?
I 6,12(3) Das Auslassen der Zeit
saṃvatsaram utsṛjetāgnim ādhāsyamānaḥ // (39) Par.?
nāsyāgniṃ gṛhāddhareyuḥ // (40) Par.?
nānyatā āhareyuḥ // (41) Par.?
saṃvatsare vṛddhā garbhāḥ prajāyante // (42) Par.?
prajātam enaṃ vṛddham ādhatte // (43) Par.?
dvādaśa rātrīr utsṛjeta // (44) Par.?
dvādaśa vai rātrayaḥ saṃvatsarasya pratimā // (45) Par.?
saṃvatsare vṛddhā garbhāḥ prajāyante // (46) Par.?
prajātam enaṃ vṛddham ādhatte // (47) Par.?
tisra utsṛjeta // (48) Par.?
trayo vā ime lokāḥ // (49) Par.?
imān eva lokān āpnoti // (50) Par.?
ekām utsṛjeta // (51) Par.?
eko vai prajāpatiḥ // (52) Par.?
prajāpatim evāpnoti // (53) Par.?
I 6,12(4) Die Reibh￶lzer
purūravā vā aiḍa urvaśīm avindata devīm // (54) Par.?
tasyā āyur ajāyata // (55) Par.?
sa devānt svargaṃ lokaṃ yatto 'nūdait // (56) Par.?
te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti // (57) Par.?
so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti // (58) Par.?
tasmā agnir yajñiyāṃ tanvaṃ prāyacchat // (59) Par.?
tām utsaṅge 'vadhāyāharat // (60) Par.?
tām ukhāyām avādadhāt // (61) Par.?
so 'śvattha āroho 'bhavat // (62) Par.?
yokhā sā śamī // (63) Par.?
tasmād etau yajñāvacarau // (64) Par.?
puṇyajanmānau hi // (65) Par.?
agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam // (66) Par.?
tasya jāyāṃ samabhavat // (67) Par.?
taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat // (68) Par.?
so 'vet sarvaṃ vā indriyaṃ nṛmṇaṃ reto nirlupya haratīti // (69) Par.?
tad anuparāhāya niralumpat // (70) Par.?
yad retā āsīt so 'śvattha āroho 'bhavat // (71) Par.?
yad ulbaṃ sā śamī // (72) Par.?
tasmād etau yajñāvacarau // (73) Par.?
puṇyajanmānau hi // (74) Par.?
prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata // (75) Par.?
so 'śvo bhūtvā saṃvatsaraṃ nyaṅ bhūmyāṃ śiraḥ pratinidhāyātiṣṭhat // (76) Par.?
tasyāśvattho mūrdhna udabhinat // (77) Par.?
tad aśvatthasyāśvatthatvam // (78) Par.?
tasmād eṣa yajñāvacaraḥ // (79) Par.?
prājāpatyo hi // (80) Par.?
Duration=0.11612892150879 secs.