UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12678
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm // (1)
Par.?
devasya tvā savituḥ prasava iti dvābhyāṃ khanati // (2)
Par.?
apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam // (3)
Par.?
purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya // (4) Par.?
yaṃ kāmayeta vasīyān syād ity ubhayībhis tasya saṃbharet // (5)
Par.?
aṣṭābhiḥ saṃbharati // (6)
Par.?
janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati // (7)
Par.?
ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati // (8)
Par.?
sa jāto garbho asīti harati // (9)
Par.?
sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti // (10)
Par.?
śivo bhava prajābhya ity āhitam abhimantrayate // (11)
Par.?
praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti // (12)
Par.?
agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati // (13)
Par.?
uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati // (14)
Par.?
Duration=0.19511485099792 secs.