UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12118
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atharvāṇaś ca ha vā aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan // (1)
Par.?
tadajānan vayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti // (2)
Par.?
te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ // (3)
Par.?
etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate // (4)
Par.?
eṣa ha vai sāṃtapano 'gnir yad brāhmaṇaḥ // (5)
Par.?
tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ // (6)
Par.?
tena sunvanty ṛṣayo
'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti // (7)
Par.?
yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran // (8)
Par.?
asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti // (9)
Par.?
devāḥ priye dhāmani madanti // (10)
Par.?
teṣām eṣo 'gniḥ sāṃtapanaḥ śreṣṭho bhavati // (11)
Par.?
etasya vāci tṛptāyām agnis tṛpyati // (12)
Par.?
prāṇe tṛpte vāyus tṛpyati // (13)
Par.?
cakṣuṣi tṛpta ādityas tṛpyati // (14)
Par.?
manasi tṛpte candramās tṛpyati // (15)
Par.?
śrotre tṛpte diśaś cāntardeśāś ca tṛpyanti // (16)
Par.?
sneheṣu tṛpteṣv āpas tṛpyanti // (17)
Par.?
lomeṣu tṛpteṣv oṣadhivanaspatayas tṛpyanti // (18)
Par.?
śarīre tṛpte pṛthivī tṛpyati // (19) Par.?
evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam // (20)
Par.?
Duration=0.18374395370483 secs.