Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman priest, priest, ṛtvij

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12122
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti / (1.1) Par.?
ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam // (1.2) Par.?
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati / (2.1) Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (2.2) Par.?
tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda / (3.1) Par.?
agnir vai hotā // (3.2) Par.?
pṛthivī vā ṛcām āyatanam / (4.1) Par.?
agnir devatā gāyatraṃ chando bhūr iti śukram // (4.2) Par.?
tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye / (5.1) Par.?
etasya lokasya vijitaye // (5.2) Par.?
etasya lokasya saṃjitaye / (6.1) Par.?
etasya lokasyāvaruddhaye // (6.2) Par.?
etasya lokasya vivṛddhaye / (7.1) Par.?
etasya lokasya samṛddhaye // (7.2) Par.?
etasya lokasyodāttaye / (8.1) Par.?
etasya lokasya vyāptaye // (8.2) Par.?
etasya lokasya paryāptaye / (9.1) Par.?
etasya lokasya samāptaye // (9.2) Par.?
atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate / (10.1) Par.?
yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda // (10.2) Par.?
vāyur vā adhvaryuḥ / (11.1) Par.?
antarikṣaṃ vai yajuṣām āyatanam // (11.2) Par.?
vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram / (12.1) Par.?
tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva // (12.2) Par.?
atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate / (13.1) Par.?
sāmavidam evodgātāraṃ vṛṇīṣva // (13.2) Par.?
sa hy audgātraṃ veda / (14.1) Par.?
ādityo vā udgātā // (14.2) Par.?
dyaur vai sāmnām āyatanam / (15.1) Par.?
ādityo devatā jāgataṃ chandaḥ svar iti śukram // (15.2) Par.?
tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva / (16.1) Par.?
atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate // (16.2) Par.?
atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva / (17.1) Par.?
sa hi brahmatvaṃ veda // (17.2) Par.?
candramā vai brahmā / (18.1) Par.?
āpo vai bhṛgvaṅgirasām āyatanam // (18.2) Par.?
candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām / (19.1) Par.?
tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye // (19.2) Par.?
etasya lokasya vijitaye / (20.1) Par.?
etasya lokasya saṃjitaye // (20.2) Par.?
etasya lokasyāvaruddhaye / (21.1) Par.?
etasya lokasya vivṛddhaye // (21.2) Par.?
etasya lokasya samṛddhaye / (22.1) Par.?
etasya lokasyodāttaye // (22.2) Par.?
etasya lokasya vyāptaye / (23.1) Par.?
etasya lokasya paryāptaye // (23.2) Par.?
etasya lokasya samāptaye / (24.1) Par.?
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate // (24.2) Par.?
Duration=0.35142707824707 secs.