Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 7,3(1) Die Samidhenīs
agnir vā utsīdant saṃvatsaram abhyutsīdati // (1) Par.?
saptadaśa sāmidhenīḥ kāryāḥ // (2) Par.?
pañca ṛtavaḥ // (3) Par.?
dvādaśa māsāḥ // (4) Par.?
eṣa saṃvatsaraḥ // (5) Par.?
saṃvatsarād evainam adhy āptvāvarunddhe // (6) Par.?
tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśeti // (7) Par.?
etad vai saṃvatsarasya saṃkramaṇatamam // (8) Par.?
etenāśiṣṭam āpyate // (9) Par.?
pañcadaśa sāmidhenīḥ // (10) Par.?
pañcadaśārdhamāsasya rātrayaḥ // (11) Par.?
tābhir eva tā āpyante // (12) Par.?
yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni // (13) Par.?
tair eva tāny āpyante // (14) Par.?
I 7,3(2) Die Abwandlung von Agni bei den Vor- und Nachopfern
agnir vā utsīdant saṃvatsaram abhyutsīdati // (15) Par.?
ṣaḍ vā ṛtavaḥ saṃvatsaraḥ // (16) Par.?
tasmāt ṣaḍ vibhaktayaḥ // (17) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (18) Par.?
yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe // (19) Par.?
atha yad agnir bahudhā vihriyata imān poṣān pupoṣa // (20) Par.?
tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā / (21.1) Par.?
atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante // (21.2) Par.?
ācaturaṃ hi paśavo dvandvaṃ mithunāḥ // (22) Par.?
ṛtavo vai prayājāḥ // (23) Par.?
annam ṛtavaḥ // (24) Par.?
yat prayājān antariyād annam antariyāt // (25) Par.?
yajñamukhaṃ vai prayājāḥ // (26) Par.?
yat prayājān antariyād yajñamukham antariyāt // (27) Par.?
tad yasyertset tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryāt // (28) Par.?
vīryaṃ vai prayājāḥ // (29) Par.?
vīryaṃ vibhaktayaḥ // (30) Par.?
vīryād evādhi vaṣaṭkaroti // (31) Par.?
tājag ṛddhim abhikrāmati // (32) Par.?
nānāgneyaṃ kriyate // (33) Par.?
atha kasmāt saha vibhaktayaḥ prayājair iti // (34) Par.?
saṃvatsaraṃ vai prayājāḥ parījyante // (35) Par.?
kasmād āgneyaṃ kriyate // (36) Par.?
tasmān nānāgneyam // (37) Par.?
Duration=0.084881782531738 secs.