UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14178
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
udapurā nāmāsy annena viṣṭā / (1.1)
Par.?
tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa / (1.2)
Par.?
manuṣyās te goptāraḥ / (1.3)
Par.?
agnir adhipatiḥ / (1.4)
Par.?
tayā devatayāṅgirasvad dhruvā sīda / (1.5)
Par.?
aparājitā nāmāsi brahmaṇā viṣṭā / (1.6)
Par.?
tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa / (1.7)
Par.?
marutas te goptāraḥ / (1.8)
Par.?
vāyur adhipatiḥ / (1.9)
Par.?
tayā devatayāṅgirasvad dhruvā sīda / (1.10)
Par.?
adhidyaur nāmāsy amṛtena viṣṭā / (1.11)
Par.?
tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa / (1.12)
Par.?
viśve te devā goptāraḥ / (1.13)
Par.?
sūryo 'dhipatiḥ / (1.14)
Par.?
tayā devatayāṅgirasvad dhruvā sīda / (1.15)
Par.?
prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe / (1.16)
Par.?
bhūmir asi / (1.18)
Par.?
pratho 'si / (1.19)
Par.?
pṛthivy asi / (1.20)
Par.?
aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī / (1.21)
Par.?
pṛthivīṃ yaccha / (1.22)
Par.?
pṛthivīṃ dṛṃha / (1.23)
Par.?
pṛthivīṃ mā hiṃsīḥ / (1.24)
Par.?
pṛthivyā mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (1.25)
Par.?
agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena / (1.26)
Par.?
viśvakarmā sādayatv antarikṣasya pṛṣṭhe / (1.27)
Par.?
antarikṣaṃ yaccha / (1.28)
Par.?
antarikṣaṃ dṛṃha / (1.29)
Par.?
antarikṣaṃ mā hiṃsīḥ / (1.30)
Par.?
antarikṣān mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (1.31)
Par.?
vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena / (1.32)
Par.?
parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm / (1.33)
Par.?
ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam / (1.34)
Par.?
divaṃ yaccha / (1.35)
Par.?
divaṃ dṛṃha / (1.36)
Par.?
divaṃ mā hiṃsīḥ / (1.37)
Par.?
divo mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (1.38) Par.?
sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena / (1.39)
Par.?
prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt / (1.40)
Par.?
ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu // (1.41)
Par.?
āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām / (2.1)
Par.?
namaḥ samudrāya / (2.2)
Par.?
namaḥ samudrasya cakṣase / (2.3)
Par.?
sahasrasya māsi / (2.4)
Par.?
sahasrasya pramāsi / (2.5)
Par.?
sahasrasya pratimāsi / (2.6)
Par.?
sahasrasya saṃmāsi / (2.7)
Par.?
sahasrasyonmāsi / (2.8)
Par.?
sāhasro 'si / (2.9)
Par.?
sahasrāya tvā / (2.10)
Par.?
imā me agnā iṣṭakā dhenavaḥ santu / (2.11)
Par.?
ekā ca śataṃ ca / (2.12)
Par.?
śataṃ ca sahasraṃ ca / (2.13)
Par.?
sahasraṃ cāyutaṃ ca / (2.14)
Par.?
ayutaṃ ca prayutaṃ ca / (2.15)
Par.?
prayutaṃ cāyutaṃ ca / (2.16)
Par.?
arbudaṃ ca nyarbudaṃ ca / (2.17)
Par.?
samudraś ca madhyaṃ ca / (2.18)
Par.?
antaś ca parārdhaś ca / (2.19)
Par.?
imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ / (2.20)
Par.?
ṛtuṣṭhāḥ stha ṛtāvṛdho ghṛtaścuto madhuścutā ūrjasvatīḥ payasvatīḥ svadhāyinīḥ kulāyinīḥ / (2.21)
Par.?
tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke // (2.22)
Par.?
Duration=0.096725940704346 secs.