UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12153
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uddālako ha vā āruṇir udīcyān vṛto dhāvayāṃcakāra // (1)
Par.?
tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti // (2)
Par.?
taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ // (3)
Par.?
sa ūrdhvaṃ vṛto na paryādadhīta // (4)
Par.?
kenemaṃ vīreṇa pratisaṃyatāmahā iti // (5)
Par.?
taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti // (6)
Par.?
tvayemaṃ vīreṇa pratisaṃyatāmahā iti // (7) Par.?
taṃ yata eva prapannaṃ dadhre tata evam anupratipedire // (8)
Par.?
taṃ ha svaidāyanā ity āmantrayāmāsa // (9)
Par.?
sa bho gautamasya putreti hāsmā
asūyā pratiśrutaṃ pratiśuśrāva // (10)
Par.?
sa vai gautamasya putra ūrdhvaṃ vṛto dhāvet // (11)
Par.?
Duration=0.024227857589722 secs.