UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12722
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
adṛśram asya ketavo vi raśmayo janāṁ anu / (1.1)
Par.?
bhrājanto agnayo yathā / (1.2)
Par.?
taraṇir viśvadarśata ity eṣā / (1.3)
Par.?
divo rukma urucakṣā udeti dūrearthas taraṇir bhrājamānaḥ / (1.4)
Par.?
nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti // (1.5)
Par.?
yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta // (2.1)
Par.?
vindaty eveti vijñāyate // (3.1)
Par.?
yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati // (4.1)
Par.?
tisṛbhir āsādayati / (5.1)
Par.?
haṃsavatyopatiṣṭhata ity eke // (5.2)
Par.?
samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti // (6.1)
Par.?
akrandad agnir ity akṣaśabdam anumantrayate // (7.1)
Par.?
adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti // (8.1)
Par.?
uttarayā triṣṭubhā rājanyasya / (9.1)
Par.?
jagatyā vaiśyasya // (9.2) Par.?
indhanavratanādhyavasānasaṃnipāte ghṛtānuṣiktāṃ pūrvām ādadhāti // (10.1)
Par.?
yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha / (11.1)
Par.?
utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasva / (11.2)
Par.?
imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapyātam agne sarirasya madhye / (11.3)
Par.?
utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati // (11.4)
Par.?
bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti // (12.1)
Par.?
punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe // (13.1)
Par.?
Duration=0.20022010803223 secs.