UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12725
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bodhā sa bodhīti bodhavatībhyām upatiṣṭhate // (1.1)
Par.?
nityam apsu bhasmapraveśanaṃ dīkṣitasya kṛtāsv iṣṭakāsu / (2.1)
Par.?
akṛtāsu saṃsargārthaṃ bhavati // (2.2)
Par.?
purīṣe paśukāmaḥ kurvīta // (3.1)
Par.?
apsu yāyāvaraḥ pravapet // (4.1)
Par.?
dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ // (5.1)
Par.?
mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca // (6.1)
Par.?
nirmanthyena lohinīḥ pacanti // (7.1)
Par.?
abhinnā bhavanti // (8.1)
Par.?
khaṇḍāṃ kṛṣṇāṃ lakṣmaṇāṃ ca nopadadhyāt // (9.1)
Par.?
puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ // (10.1) Par.?
jānudaghnaṃ sāhasraṃ cinvīta prathamaṃ cinvānaḥ / (11.1)
Par.?
nābhidaghnaṃ dviṣāhasraṃ dvitīyam / (11.2)
Par.?
āsyadaghnaṃ triṣāhasraṃ tṛtīyam / (11.3)
Par.?
uttaramuttaraṃ jyāyāṃsam // (11.4)
Par.?
mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam // (12.1)
Par.?
Duration=0.073792934417725 secs.