UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12034
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām // (1.1)
Par.?
athainaṃ goṣv apisṛjaty etaṃ yuvānam iti // (2.1)
Par.?
atha jīrṇam ālabhate prājāpatyam aindraṃ tvāṣṭraṃ vā // (3.1)
Par.?
namo mahimna ity upākaraṇe 'nuvartayate // (4.1)
Par.?
tṛtīyayā vapāṃ juhoti / (5.1)
Par.?
caturthyā haviḥ / (5.2)
Par.?
pañcamyā sauviṣṭakṛtam // (5.3)
Par.?
āgneyam aṣṭākapālaṃ nirupyājāṃ vaśām ālabhate // (6.1) Par.?
vāyavyām ālabheta bhūtikāma ity uktāni daivatāni // (7.1)
Par.?
vāyavyayopākaroty ā vāyo bhūṣa śucipā iti // (8.1)
Par.?
ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti // (9.1)
Par.?
tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate // (10.1)
Par.?
ajāsi rayiṣṭheti nihanyamānām // (11.1)
Par.?
tantuṃ tanvann iti vapāṃ juhoti // (12.1)
Par.?
anulbaṇaṃ vayata joguvām apa iti haviḥ // (13.1)
Par.?
manaso havir asīti haviḥśeṣān prāśnanti // (14.1)
Par.?
sā vā eṣā trayāṇām evāvaruddhety uktam // (15.1)
Par.?
tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati // (16.1)
Par.?
yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt // (17.1)
Par.?
jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ // (18.1)
Par.?
asmin brahmann ity abhyātāneṣv anuṣajati // (19.1)
Par.?
yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate // (20.1)
Par.?
Duration=0.10509991645813 secs.