UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
sava
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12176
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha savānāṃ vyākhyāto bṛhaspatisavaḥ // (1)
Par.?
vaiśyaḥ puṣṭikāmaḥ // (2)
Par.?
āgneyādīni sapta havīṃṣi nirvapati // (3)
Par.?
pṛśniḥ paṣṭhauhī māruty ālabhyate // (4)
Par.?
tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati // (5)
Par.?
brāhmaṇo brahmavarcasakāmaḥ // (6)
Par.?
āgneyādīny aṣṭau havīṃṣi nirvapati // (7)
Par.?
purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati // (8)
Par.?
atha somasavaḥ // (9)
Par.?
yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati // (10)
Par.?
maitrābārhaspatyaṃ saṃsthāpya saumīṃ sūtavaśām ālabhate // (11)
Par.?
tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati // (12)
Par.?
śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate // (13)
Par.?
pṛthisavena paśukāmaḥ // (14) Par.?
yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati // (15)
Par.?
maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati // (16)
Par.?
samānam uttaraṃ pūrveṇa paśubandhavarjam // (17)
Par.?
vyākhyāto gosavaḥ // (18)
Par.?
odanasavenānnādyakāmaḥ // (19)
Par.?
rohiṇyāṃ yajatopavyuṣaṃ śrapayati // (20)
Par.?
darvihomo bhavati // (21)
Par.?
udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram // (22)
Par.?
Duration=0.2027599811554 secs.