Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto viṣacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
prāgutpattiṃ guṇān yoniṃ vegāṃauanunāsikajhlliṅgānyupakramān / (3.1) Par.?
ciṣasya bruvataḥ samyagagniveśa nibodha me // (3.2) Par.?
amṛtārthaṃ samudre tu mathyamāne surāsuraiḥ / (4.1) Par.?
jajñe prāgamṛtotpatteḥ puruṣo ghoradarśanaḥ // (4.2) Par.?
dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ / (5.1) Par.?
jagadviṣaṇṇaṃ taṃ dṛṣṭvā tenāsau viṣasaṃjñitaḥ // (5.2) Par.?
jaṅgamasthāvarāyāṃ tadyonau brahmā nyayojayat / (6.1) Par.?
tadambusaṃbhavaṃ tasmāddbividhaṃ pāvakopamam // (6.2) Par.?
aṣṭavegaṃ daśaguṇaṃ caturviṃśatyupakramam / (7.1) Par.?
tadvarṣāsvambuyonitvāt saṃkledaṃ guḍavadgatam // (7.2) Par.?
sarpatyambudharāpāye tadagastyo hinasti ca / (8.1) Par.?
prayāti mandavīryatvaṃ viṣaṃ tasmādghanāstyaye // (8.2) Par.?
sarpāḥ kīṭondurā lūtā vṛścikā gṛhagodhikāḥ / (9.1) Par.?
jalaukāmatsyamaṇḍūkāḥ kaṇabhāḥ sakṛkaṇṭakāḥ // (9.2) Par.?
śvasiṃhavyāghragomāyutarakṣunakulādayaḥ / (10.1) Par.?
daṃṣṭriṇo ye viṣaṃ teṣāṃ daṃṣṭrotthaṃ jaṅgamaṃ matam // (10.2) Par.?
mustakaṃ pauṣkaraṃ krauñcaṃ vatsanābhaṃ balāhakam / (11.1) Par.?
karkaṭaṃ kālakūṭaṃ ca karavīrakasaṃjñakam // (11.2) Par.?
pālakendrāyudhaṃ tailaṃ meghakaṃ kuśapuṣpakam / (12.1) Par.?
rohiṣaṃ puṇḍarīkaṃ ca lāṅgalakyañjanābhakam // (12.2) Par.?
saṅkocaṃ markaṭaṃ śṛṅgīviṣaṃ hālāhalaṃ tathā / (13.1) Par.?
evamādīni cānyāni mūlajāni sthirāṇi ca // (13.2) Par.?
garasaṃyogajaṃ cānyadgarasaṃjñaṃ gadapradam / (14.1) Par.?
kālāntaravipākitvānna tadāśu haratyasūn // (14.2) Par.?
nidrāṃ tandrāṃ klamaṃ dāhaṃ sapākaṃ lomaharṣaṇam / (15.1) Par.?
śophaṃ caivātisāraṃ ca janayejjaṅgamaṃ viṣam // (15.2) Par.?
sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham / (16.1) Par.?
phenavamyaruciśvāsamūrcchāśca janayedviṣam // (16.2) Par.?
jaṅgamaṃ syādadhobhāgamūrdhvabhāgaṃ tu mūlajam / (17.1) Par.?
tasmāddaṃṣṭrāviṣaṃ maulaṃ hanti maulaṃ ca daṃṣṭrajam // (17.2) Par.?
tṛṇmohadantaharṣaprasekavamathuklamā bhavantyādye / (18.1) Par.?
vege rasapradoṣādasṛkpradoṣāddvitīye tu // (18.2) Par.?
vaivarṇyabhramavepathumūrcchājṛmbhāṅgacimicimātamakāḥ / (19.1) Par.?
duṣṭapiśitāttṛtīye maṇḍalakaṇḍūśvayathukoṭhāḥ // (19.2) Par.?
vātādijāścaturthe dāhacchardyaṅgaśūlamūrcchādyāḥ / (20.1) Par.?
nīlādīnāṃ tamasaśca darśanaṃ pañcame vege // (20.2) Par.?
ṣaṣṭhe hikkā bhaṅgaḥ skandhasya tu saptame 'ṣṭame maraṇam / (21.1) Par.?
nṛṛṇāṃ catuṣpadāṃ syāccaturvidhaḥ pakṣiṇāṃ trividhaḥ // (21.2) Par.?
sīdatyādye bhramati ca catuṣpado vepate tataḥ śūnyaḥ / (22.1) Par.?
mandāhāro mriyate śvāsena hi caturthavege tu // (22.2) Par.?
dhyāyati vihagaḥ prathame vege prabhrāmyati dvitīye tu / (23.1) Par.?
srastāṅgaśca tṛtīye viṣavege yāti pañcatvam // (23.2) Par.?
laghu rūkṣamāśu viśadaṃ vyavāyi tīkṣṇaṃ vikāsi sūkṣmaṃ ca / (24.1) Par.?
uṣṇamanirdeśyarasaṃ daśaguṇamuktaṃ viṣaṃ tajjñaiḥ // (24.2) Par.?
raukṣyādvātamaśaityātpittaṃ saukṣmyādasṛk prakopayati / (25.1) Par.?
kaphamavyaktarasatvādannarasāṃścānuvartate śīghram // (25.2) Par.?
śīghraṃ vyavāyibhāvādāśu vyāpnoti kevalaṃ deham / (26.1) Par.?
tīkṣṇatvānmarmaghnaṃ prāṇaghnaṃ tadvikāsitvāt // (26.2) Par.?
durupakramaṃ laghutvādvaiśadyāt syādasaktagatidoṣam / (27.1) Par.?
doṣasthānaprakṛtīḥ prāpyānyatamaṃ hyudīrayati // (27.2) Par.?
syādvātikasya vātasthāne kaphapittaliṅgamīṣattu / (28.1) Par.?
tṛṇmohāratimūrcchāgalagrahacchardiphenādi // (28.2) Par.?
pittāśayasthitaṃ paittikasya kaphavātayorviṣaṃ tadvat / (29.1) Par.?
tṛṭkāsajvaravamathuklamadāhatamotisārādi // (29.2) Par.?
kaphadeśagaṃ kaphasya ca darśayedvātapittayośceṣat / (30.1) Par.?
liṅgaṃ śvāsagalagrahakaṇḍūlālāvamathvādi // (30.2) Par.?
dūṣīviṣaṃ tu śoṇitaduṣṭyāruḥkiṭimakoṭhaliṅgaṃ ca / (31.1) Par.?
viṣamekaikaṃ doṣaṃ saṃdūṣya haratyasūnevam // (31.2) Par.?
kṣarati viṣatejasāsṛk tat khāni nirudhya mārayati jantum / (32.1) Par.?
pītaṃ mṛtasya hṛdi tiṣṭhati daṣṭaviddhayordaṃśadeśe syāt // (32.2) Par.?
nīlauṣṭhadantaśaithilyakeśapatanāṅgabhaṅgavikṣepāḥ / (33.1) Par.?
śiśirairna lomaharṣo nābhihate daṇḍarājī syāt // (33.2) Par.?
kṣatajaṃ kṣatācca nāyātyetāni bhavanti maraṇaliṅgāni / (34.1) Par.?
ebhyo 'nyathā cikitsyāsteṣāṃ copakramāñchṛṇu me // (34.2) Par.?
mantrāriṣṭotkartananiṣpīḍanacūṣaṇāgnipariṣekāḥ / (35.1) Par.?
avagāharaktamokṣaṇavamanavirekopadhānāni // (35.2) Par.?
hṛdayāvaraṇāñjananasyadhūmalehauṣadhapraśamanāni / (36.1) Par.?
pratisāraṇaṃ prativiṣaṃ saṃjñāsaṃsthāpanaṃ lepaḥ // (36.2) Par.?
mṛtasañjīvanameva ca viṃśatirete caturbhiradhikāḥ / (37.1) Par.?
syurupakramā yathā ye yatra yojyāḥ śṛṇu tathā tān // (37.2) Par.?
daṃśāttu viṣaṃ daṣṭasyāvisṛtaṃ veṇikāṃ bhiṣagbaddhvā / (38.1) Par.?
niṣpīḍayedbhṛśaṃ daṃśamuddharenmarmavarjaṃ vā // (38.2) Par.?
taṃ daṃśaṃ vā cūṣenmukhena yavacūrṇapāṃśupūrṇena / (39.1) Par.?
pracchanaśṛṅgajalaukāvyadhanaiḥ srāvyaṃ tato raktam // (39.2) Par.?
rakte viṣapraduṣṭe duṣyet prakṛtistatastyajet prāṇān / (40.1) Par.?
tasmāt pragharṣaṇairasṛgavartamānaṃ pravartyaṃ syāt // (40.2) Par.?
trikaṭugṛhadhūmarajanīpañcalavaṇarocanāḥ savārtākāḥ / (41.1) Par.?
gharṣaṇamatipravṛtte vaṭādibhiḥ śītalairlepaḥ // (41.2) Par.?
raktaṃ hi viṣādhānaṃ vāyurivāgneḥ pradehasekaistat / (42.1) Par.?
śītaiḥ skandati tasmin skanne vyapayāti viṣavegaḥ // (42.2) Par.?
viṣavegānmadamūrcchāviṣādahṛdayadravāḥ pravartante / (43.1) Par.?
śītairnivartayettān vījyaścālomaharṣāt syāt // (43.2) Par.?
taruriva mūlacchedāddaṃśacchedānna vṛddhimeti viṣam / (44.1) Par.?
ācūṣaṇamānayanaṃ jalasya seturyathā tathāriṣṭāḥ // (44.2) Par.?
tvaṅmāṃsagataṃ dāho dahati viṣaṃ srāvaṇaṃ harati raktāt / (45.1) Par.?
pītaṃ vamanaiḥ sadyo haredvirekairdvitīye tu // (45.2) Par.?
ādau hṛdayaṃ rakṣyaṃ tasyāvaraṇaṃ pibedyathālābham / (46.1) Par.?
madhusarpirmajjapayogairikamatha gomayarasaṃ vā // (46.2) Par.?
ikṣuṃ supakvamathavā kākaṃ niṣpīḍya tadrasaṃ varaṇam / (47.1) Par.?
chāgādīnāṃ vāsṛgbhasma mṛdaṃ vā pibedāśu // (47.2) Par.?
kṣārāgadastṛtīye śophaharairlekhanaṃ samadhvambu / (48.1) Par.?
gomayarasaścaturthe vege sakapitthamadhusarpiḥ // (48.2) Par.?
kākāṇḍaśirīṣābhyāṃ svarasenāścyotanāñjane nasyam / (49.1) Par.?
syātpañcame 'tha ṣaṣṭhe saṃjñāyāḥ sthāpanaṃ kāryam // (49.2) Par.?
gopittayutā rajanī mañjiṣṭhāmaricapippalīpānam / (50.1) Par.?
viṣapānaṃ daṣṭānāṃ viṣapīte daṃśanaṃ cānte // (50.2) Par.?
śikhipittārdhayutaṃ syāt palāśabījamagado mṛteṣu varaḥ / (51.1) Par.?
vārtākuphāṇitāgāradhūmagopittanimbaṃ vā // (51.2) Par.?
gopittayutairguṭikāḥ surasāgranthidvirajanīmadhukakuṣṭhaiḥ / (52.1) Par.?
śastāmṛtena tulyā śirīṣapuṣpakākāṇḍakarasairvā // (52.2) Par.?
kākāṇḍasurasagavākṣīpunarnavāvāyasīśirīṣaphalaiḥ / (53.1) Par.?
udbandhaviṣajalamṛte lepaupadhinasyapānāni // (53.2) Par.?
spṛkkāplavasthauṇeyakāṃkṣīśaileyarocanātagaram / (54.1) Par.?
dhyāmakakuṅkumamāṃsīsurasāgrailālakuṣṭhaghnam // (54.2) Par.?
bṛhatī śirīṣapuṣpaṃ śrīveṣṭakapadmacāraṭiviśālāḥ / (55.1) Par.?
suradārupadmakeśarasāvarakamanaḥśilākauntyaḥ // (55.2) Par.?
jātyarkapuṣparasarajanīdvayahiṅgupippalīlākṣāḥ / (56.1) Par.?
jalamudgaparṇicandanamadhukamadanasindhuvārāśca // (56.2) Par.?
śampākalodhramayūrakagandhaphalānākulīviḍaṅgāśca / (57.1) Par.?
puṣye saṃhṛtya samaṃ piṣṭvā guṭikā vigheyāḥ syuḥ // (57.2) Par.?
sarvaviṣaghno jayakṛdviṣamṛtasṃjīvano jvaranihantā / (58.1) Par.?
ghreyavilepanadhāraṇadhūmagrahaṇairgṛhasthaśca // (58.2) Par.?
bhūtaviṣajantvalakṣmīkārmaṇamantrāgryaśanyarīn hanyāt / (59.1) Par.?
duḥsvapnastrīdoṣānakālamaraṇāmbucairabhayam // (59.2) Par.?
dhanadhānyakāryasiddhiḥ śrīpuṣṭyāyurvivardhano dhanyaḥ / (60.1) Par.?
mṛtasaṃjīvana eṣa prāgamṛtāhbrahmaṇā vihitaḥ // (60.2) Par.?
iti mṛtasaṃjīvano 'gadaḥ / (61.1) Par.?
mantrairdhamanībandho 'vamārjanaṃ kāryamātmarakṣā ca / (61.2) Par.?
doṣasya viṣaṃ yasya sthāne syāttaṃ jayetpūrvam // (61.3) Par.?
vātasthāne svedo dadhnā natakuṣṭhakalkapānaṃ ca / (62.1) Par.?
ghṛtamadhupayo 'mbupānāvagāhasekāśca pittasthe // (62.2) Par.?
kṣārāgadaḥ kaphasthānagate svedastathā sirāvyadhanam / (63.1) Par.?
dūṣīviṣe 'tha raktasthite sirākarma pañcavidham // (63.2) Par.?
bheṣajamevaṃ kalpyaṃ bhiṣagvidāālakṣya sarvadā sarvam / (64.1) Par.?
sthānaṃ jayeddhi pūrvaṃ sthānasthasyāviruddhaṃ ca // (64.2) Par.?
viṣadūṣitakaphamārgaḥ srotaḥsaṃrodharuddhavāyustu / (65.1) Par.?
mṛta iva śvasenmartyaḥ syādasādhyaliṅgairvihīnaśca // (65.2) Par.?
carmakaṣāyāḥ kalkaṃ bilvasamaṃ mūrdhni kākapadamasya / (66.1) Par.?
kṛtvā dadyātkaṭabhīkaṭukaṭphalapradhamanaṃ ca // (66.2) Par.?
chāgaṃ gavyaṃ māhiṣaṃ vā māṃsaṃ kaukkuṭameva vā / (67.1) Par.?
dadyāt kākapade tasmiṃstataḥ saṃkramate viṣam // (67.2) Par.?
nāsākṣikarṇajihvākaṇṭhanirodheṣu karma nastaḥ syāt / (68.1) Par.?
vārtākubījapūrajyotiṣmatyādibhiḥ piṣṭaiḥ // (68.2) Par.?
añjanamakṣyuparodhe kartavyaṃ bastamūtrapiṣṭaistu / (69.1) Par.?
dāruvyoṣaharidrākaravīrakarañjanimbasurasaistu // (69.2) Par.?
śvetā vacāchaśvagandhā hiṅgvamṛtā kuṣṭhasaindhave laśunam / (70.1) Par.?
sarṣapakapitthamadhyaṃ ṭuṇṭukakarañjabīāni // (70.2) Par.?
vyoṣaṃ śirīṣapuṣpaṃ dvirajanyau vaṃśalocanaṃ ca samam / (71.1) Par.?
piṣṭvājasya mūtreṇa gośvapittena saptāham // (71.2) Par.?
vyatyāsabhāvito 'yaṃ nihanti śirasi sthitaṃ viṣaṃ kṣipram / (72.1) Par.?
sarvajvarabhūtagrahavisūcikā jīrṇamūrcchārtīḥ // (72.2) Par.?
unmādāpasmārau kācapaṭalanīlikāśirodoṣān / (73.1) Par.?
śuṣkākṣipākapillārbudārmakaṇḍūtamodoṣān // (73.2) Par.?
kṣayadaurbalyamadātyayapāṇḍugadāṃścāñjanāttathā mohān / (74.1) Par.?
lopādviṣadigdhakṣatalīḍhadaṣṭapītaviṣaghātī // (74.2) Par.?
arśaḥsvānaddheṣu ca gudalepo yonilepanaṃ strīṇām / (75.1) Par.?
mūḍhe garbhe duṣṭe lalāṭalepaḥ pratiśyāye // (75.2) Par.?
vṛddhau kiṭime kuṣṭhe śvitraṛvicarcikādiṣu lepaḥ / (76.1) Par.?
gaja iva tarūn viṣagadānnihantyagadagandhahastyeṣaḥ // (76.2) Par.?
iti gandhahastīnāmāgadaḥ / (77.1) Par.?
patrāgurumustailā niryāsāḥ pañca candanaṃ spṛkkā / (77.2) Par.?
tvaṅnaladotpalabālakahareṇukośīravanyanakhāḥ // (77.3) Par.?
suradārukanakakuṅkumadhyāmakakuṣṭhapriyaṅgavastagaram / (78.1) Par.?
pañcāṅgāni śurīṣādvyoṣālamanaḥśilājājyaḥ // (78.2) Par.?
śvetakaṭabhīkarañjau rakṣoghnī sindhuvārikā rajanī / (79.1) Par.?
surasāñjanagaurikamañjiṣṭhānimbaniryāsāḥ // (79.2) Par.?
vaṃśatvagaśvagandhāhiṅgudadhitthāmlavetasaṃ lākṣā / (80.1) Par.?
madhumadhukasomarājīvacāruhārocanātagaram // (80.2) Par.?
agado 'yaṃ vaiśravaṇāyākhyātastryambakeṇa ṣaṣṭyaṅgaḥ / (81.1) Par.?
apratihataprabhāvaḥ khyāto mahāgandhahastīti // (81.2) Par.?
pittena gavāṃ peṣyo guṭikāḥ kāryāstu puṣyayogena / (82.1) Par.?
pānāñjanapralepaiḥ prasādhayet sarvakarmāṇi // (82.2) Par.?
pillaṃ kaṇḍūṃ timiraṃ rātryāndhyaṃ kācamarbudaṃ paṭalam / (83.1) Par.?
hanti satataprayogāddhitamitapathyāśināṃ puṃsām // (83.2) Par.?
viṣamajvarānajīrṇāndadruṃ kaṇḍūṃ visūcikāṃ pāmām / (84.1) Par.?
viṣamūṣikalūtānāṃ sarveṣāṃ pannagānāṃ ca / (84.2) Par.?
āśu viṣaṃ nāśayati samūlajamatha kandajaṃ sarvam // (84.3) Par.?
etena liptagātraḥ sarpān gṛhṇāti bhakṣayecca viṣam / (85.1) Par.?
kālaparīto 'pi naro jīvati nityaṃ nirātaṅkaḥ // (85.2) Par.?
ānaddhe gudalepo yonau lepaśca mūḍhagarbhāṇām / (86.1) Par.?
mūrcchārtiṣu ca lalāṭe pralepanamāhuḥ pradhānatamam // (86.2) Par.?
bherīmṛdaṅgapaṭahāñchatrāṇyamunā tathā dhvajapatākāḥ / (87.1) Par.?
liptvāhiviṣanirastyai padhvanayeddarśayenmatimān // (87.2) Par.?
yatra ca sannihito 'yaṃ na tatra bālagrahā na rakṣāṃsi / (88.1) Par.?
na ca kārmaṇavetālā vahanti nātharvaṇā mantrāḥ // (88.2) Par.?
sarvagrahā na tatra prabhavanti na cāgniśastranṛpacaurāḥ / (89.1) Par.?
lakṣmīśca tatra bhajate yatra mahāgandhahastyasti // (89.2) Par.?
piṣyamāṇa imaṃ cātra siddhaṃ mantramudīrayet / (90.1) Par.?
mama matā jayā nāma jayo nāmeti me pitā // (90.2) Par.?
so 'haṃ jayajayāputro vijayo 'tha jayāmi ca / (91.1) Par.?
namaḥ puruṣasiṃhāya viṣṇave viśvakarmaṇe // (91.2) Par.?
sanātanāya kṛṣṇāya bhavāya vibhavāya ca / (92.1) Par.?
tejo vṛṣākapeḥ sākṣāttejo brahmendrayoryame // (92.2) Par.?
yathāhaṃ nābhijānāmi vāsudevaparājayam / (93.1) Par.?
mātuśca pāṇigrahaṇaṃ samudrasya ca śoṣaṇam // (93.2) Par.?
anena satyavākyena sidhyatāmagado hyayam / (94.1) Par.?
hilimilisaṃspṛṣṭe rakṣa sarvabheṣajottame svāhā // (94.2) Par.?
iti mahāgandhahastīnāmāgadaḥ / (95.1) Par.?
ṛṣabhakajīvakabhārgīmadhukotpaladhānyakeśarājājyaḥ / (95.2) Par.?
sasitagirikolamadhyāḥ peyāḥ śvāsajvarādiharāḥ // (95.3) Par.?
hiṅgu ca kṛṣṇāyuktaṃ kapittharasayuktamagryalavaṇaṃ ca / (96.1) Par.?
samadhusitau pātavyau jvarahikkāśvāsakāsaghnau // (96.2) Par.?
lehaḥ kolāsthyañjanalājotpaladhughṛtairvamyām / (97.1) Par.?
bṛhatīdvayāḍhakīpatradhūmavartistu hikkāghnī // (97.2) Par.?
śikhibarhibalākāsthīni sarṣapāścandanaṃ ca ghṛtayuktam / (98.1) Par.?
dhūmo gṛhaśayanāsanavastrādiṣu śasyate viṣanut // (98.2) Par.?
ghṛtayukte natakuṣṭhe bhujagapatiśiraḥ śirīṣapuṣpaṃ ca / (99.1) Par.?
dhūmāgadaḥ smṛto 'yaṃ sarvaviṣaghnaḥ śvayathuhṛcca // (99.2) Par.?
jatusevyapatraguggulubhallātakakakubhapuṣpasarjarasāḥ / (100.1) Par.?
śvetā ca dhūma uragākhukīṭavastrakriminudagryaḥ // (100.2) Par.?
taruṇapalāśakṣāraṃ srutaṃ paceccūrṇitaiḥ saha samāṃśaiḥ / (101.1) Par.?
lohitamṛdrajanīdvayaśuklasurasamañjarīmadhukaiḥ // (101.2) Par.?
lākṣāsaindhavamāṃsīhareṇuhiṅgudvisārivākuṣṭhaiḥ / (102.1) Par.?
savyoṣairbāhlīkairdarvīvilepanaṃ ghaṭṭayedyāvat // (102.2) Par.?
sarvaviṣaśothagulmatvagdoṣārśobhagandaraplīhnaḥ / (103.1) Par.?
śothāpasmārakrimibhūtasvarobhedapāṇḍugadān // (103.2) Par.?
mandāgnitvaṃ kāsaṃ sonmādaṃ nāśayeyuratha puṃsām / (104.1) Par.?
guṭikāśchāyāśuṣkāḥ kolasamāstāḥ samupayuktāḥ // (104.2) Par.?
iti kṣārāgadaḥ / (105.1) Par.?
viṣapītadaṣṭaviddheṣvetaddigdhe ca cācyamuddiṣṭam / (105.2) Par.?
sāmānyataḥ pṛthaktvānnirdeśamataḥ śṛṇu yathāvat // (105.3) Par.?
ripuyuktebhyo nṛbhyaḥ svebhyaḥ strībhyo 'thavā bhayaṃ nṛpateḥ / (106.1) Par.?
āhāravihāragataṃ tasmāt preṣyān parīkṣeta // (106.2) Par.?
atyarthaśāṅkitaḥ syādbahuvāgathavālpavāgvigatalakṣmīḥ / (107.1) Par.?
prāptaḥ prakṛtivikāraṃ viṣapradātā naro jñeyaḥ // (107.2) Par.?
dṛṣṭvaivaṃ na tu sahasā bhojyaṃ kuryāttadannamagnau tu / (108.1) Par.?
saviṣaṃ hi prāpyānnaṃ bahūnvikārān bhajatyagniḥ // (108.2) Par.?
śikhibarhavicitrārcistīkṣṇākṣamarūkṣakuṇapadhūmaśca / (109.1) Par.?
sphuṭati ca saśabdamekāvarto vihatārcirapi ca syāt // (109.2) Par.?
pātrasthaṃ ca vivarṇaṃ bhojyaṃ syānmakṣikāṃśca mārayati / (110.1) Par.?
kṣāmasvarāṃśca kākān kuryādvirajeccakorākṣi // (110.2) Par.?
pāne nīlā rājī vaivarṇyaṃ svāṃ ca nekṣate chāyām / (111.1) Par.?
paśyati vikṛtāmathavā lavaṇākte phenamālā syāt // (111.2) Par.?
pānānnayoḥsaviṣayorgandhena śirorugghṛdica mūrcchā ca / (112.1) Par.?
sparśena pāṇiśothaḥ suptyaṅgulidāhatodanakhabhedāḥ // (112.2) Par.?
mukhagetvoṣṭhacimicimā jihvā śūnā jaḍā vivarṇā ca / (113.1) Par.?
dvijaharṣahanustambhāsyadāhalālāgalavikārāḥ // (113.2) Par.?
āmāśayaṃ praviṣṭe vaivarṇyaṃ svedasadanamutkledaḥ / (114.1) Par.?
dṛṣṭihṛdayoparodho binduśataiścīyate cāṅgam // (114.2) Par.?
pakvāśayaṃ tu yāte mūrcchāmadamohadāhabalanāśāḥ / (115.1) Par.?
tandrā kārśyaṃ ca viṣe pāṇḍutvaṃ codarasthe syāt // (115.2) Par.?
dantapavanasya kūrco viśīryate dantauṣṭhamāṃsaśophaśca / (116.1) Par.?
keśacyutiḥ śiroruggranthayaśca saviṣe 'tha śirobhyaṅge // (116.2) Par.?
duṣṭe 'ñjane 'kṣidāhasrāvātyupadehaśotharāgāśca / (117.1) Par.?
khādyairādau koṣṭhaḥ spṛśyaistvagdūṣyate duṣṭaiḥ // (117.2) Par.?
snānābhyaṅgotsādanavastrālaṅkāravarṇakairduṣṭaiḥ / (118.1) Par.?
kaṇḍvartikoṭhapiḍakāromodgamacimicimā śothāḥ // (118.2) Par.?
ete karacaraṇadāhatodaklamāvipākāśca / (119.1) Par.?
bhūpādukāśvagajavarmaketuśayanāsanairduṣṭaiḥ // (119.2) Par.?
mālyamagandhaṃ mlāyati śirorujālomaharṣakaram / (120.1) Par.?
stambhayati khāni nāsāmupahanti darśanaṃ ca dhūmaḥ // (120.2) Par.?
kūpataḍāgādijalaṃ durgandhaṃ sakaluṣaṃ vivarṇaṃ ca / (121.1) Par.?
pītaṃ śvayathuṃ koṭhān piḍakāśca karoti maraṇaṃ ca // (121.2) Par.?
ādāvāmāśayage vamanaṃ tvaksthe pradehasekādi / (122.1) Par.?
kuryādbhiṣak cikitsāṃ doṣabalaṃ caiva hi samīkṣya // (122.2) Par.?
iti mūlaviṣaviśeṣāḥ proktāḥ śṛṇu jaṅgamasyātaḥ / (123.1) Par.?
saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām // (123.2) Par.?
iha darvīkaraḥ sarpo maṇḍalī rājimāniti / (124.1) Par.?
trayo yathākramaṃ vātapittaśleṣmaprakopaṇāḥ // (124.2) Par.?
darvīkaraḥ phaṇī jñeyo maṇḍalī maṇḍalāphaṇaḥ / (125.1) Par.?
bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān // (125.2) Par.?
viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam / (126.1) Par.?
viṣaṃ yathākramaṃ teṣāṃ tasmādvātādikopanam // (126.2) Par.?
darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado 'sitaḥ / (127.1) Par.?
niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ // (127.2) Par.?
pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ / (128.1) Par.?
pītābhaḥ pītaraktaśca sarvapittavikārakṛt // (128.2) Par.?
kṛto rājimatā daṃśaḥ picchilaḥ sthiraśophakṛt / (129.1) Par.?
snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ // (129.2) Par.?
vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān / (130.1) Par.?
sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt // (130.2) Par.?
klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate / (131.1) Par.?
striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ // (131.2) Par.?
vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet / (132.1) Par.?
ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam // (132.2) Par.?
pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ / (133.1) Par.?
jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān // (133.2) Par.?
sarpo gaudherako nāma godhāyāṃ syāccatuṣpadaḥ / (134.1) Par.?
kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ // (134.2) Par.?
gūḍhasampāditaṃ vṛttaṃ pīḍitaṃ lambitārpitam / (135.1) Par.?
sarpitaṃ ca bhṛśābādhaṃ daṃśā ye 'nye na te bhṛśāḥ // (135.2) Par.?
taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā / (136.1) Par.?
rājimanto vayomadhye bhavantyāśīviṣopamāḥ // (136.2) Par.?
fangs and quantity of venom
sarpadaṃṣṭrāścatasrastu tāsāṃ vāmādharā sitā / (137.1) Par.?
pītā vāmottarā daṃṣṭrā raktaśyāvādharottarā // (137.2) Par.?
yanmātraḥ patate bindur govālāt saliloddhṛtāt / (138.1) Par.?
vāmādharāyāṃ daṃṣṭrāyāṃ tanmātraṃ syādaherviṣam // (138.2) Par.?
ekadvitricaturvṛddhaviṣabhāgottarottarāḥ / (139.1) Par.?
savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ // (139.2) Par.?
sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ / (140.1) Par.?
dūṣīviṣāḥ prāṇaharā iti saṃkṣepato matāḥ // (140.2) Par.?
gātraṃ raktaṃ sitaṃ kṛṣṇaṃ śyāvaṃ vā piḍakānvitam / (141.1) Par.?
sakaṇḍūdāhavīsarpapāki syāt kuthitaṃ tathā // (141.2) Par.?
kīṭairdūṣīviṣairdaṣṭaṃ liṅgaṃ prāṇaharaṃ śṛṇu / (142.1) Par.?
sarpadaṣṭe yathā śotho vardhate sogragandhyasṛk // (142.2) Par.?
daṃśo 'kṣigauravaṃ mūrcchā sa rugārtaḥ śvasityapi / (143.1) Par.?
tṛṣṇāruciparītaśca bhaveddūṣīviṣārditaḥ // (143.2) Par.?
daṃśasya madhye yat kṛṣṇaṃ śyāvaṃ vā jālakāvṛtam / (144.1) Par.?
dagdhākṛti bhṛśaṃ pāki kledaśothajvarānvitam // (144.2) Par.?
dūṣīviṣābhirlūtābhistaṃ daṣṭamiti nirdiśet / (145.1) Par.?
sarvāsāmeva tāsāṃ ca daṃśe lakṣaṇamucyate // (145.2) Par.?
śophaḥ śvetāsitā raktāḥ pītā vā piḍakā jvaraḥ / (146.1) Par.?
prāṇāntiko bhavecchvāso dāhahikkāśirograhāḥ // (146.2) Par.?
ādaṃśācchoṇitaṃ pāṇḍu maṇḍalāni jvaro 'ruciḥ / (147.1) Par.?
lomaharṣaśca dāhaścāpyākhudūṣīviṣārdite // (147.2) Par.?
mūrcchāṅgaśothavaivarṇyakledaśabdāśrutijvarāḥ / (148.1) Par.?
śirogurutvaṃ lālāsṛkchardiścāsādhyamūṣikaiḥ // (148.2) Par.?
śyāvatvamatha kārṣṇyaṃ vā nānāvarṇatvameva vā / (149.1) Par.?
mohaḥ purīṣabhedaśca daṣṭe syāt kṛkalāsakaiḥ // (149.2) Par.?
dahatyagnirivādau tu bhinattīvordhvamāśu ca / (150.1) Par.?
vṛścikasya viṣaṃ yāti daṃśe paścāttu tiṣṭhati // (150.2) Par.?
daṣṭo 'sādhyastu dṛgghrāṇarasanopahato naraḥ / (151.1) Par.?
māṃsaiḥ patadbhiratyarthaṃ vedanārto jahātyasūn // (151.2) Par.?
visarpaḥ śvayathuḥ śūlaṃ jvaraśchardirathāpi ca / (152.1) Par.?
lakṣṇaṃ kaṇabhairdaṣṭe daṃśaścaiva viśīryate // (152.2) Par.?
hṛṣṭaromocciṭiṅgena stabdhaliṅgo bhṛśārtimān / (153.1) Par.?
daṣṭaḥ śītodakeneva siktānyaṅgāni manyate // (153.2) Par.?
ekadaṃṣṭrārditaḥ śūnaḥ saruk syāt pītakaḥ satṛṭ / (154.1) Par.?
chardirnidrā ca maṇḍūkaiḥ saviṣairdaṣṭalakṣaṇam // (154.2) Par.?
matsyāstu saviṣāḥ kuryurdāhaśopharujastathā / (155.1) Par.?
kaṇḍūṃ śothaṃ jvaraṃ mūrcchāṃ saviṣāstu jalaukasaḥ // (155.2) Par.?
dāhatodasvedaśothakarī tu gṛhagodhikā / (156.1) Par.?
daṃśe svedaṃ rujaṃ dāhaṃ kuryācchatapadīviṣam // (156.2) Par.?
kaṇḍūmānmaśakairīṣacchothaḥ syānmandavedanaḥ / (157.1) Par.?
asādhyakīṭasadṛśamasādhyamaśakakṣatam // (157.2) Par.?
sadyaḥprasrāviṇī śyāvā dāhamūrcchājvarānvitā / (158.1) Par.?
pīḍakā makṣikādaṃśe tāsāṃ tu sthagikāsuhṛt // (158.2) Par.?
incurable bites
śmaśānacaityavalmīkayajñāśramasurālaye / (159.1) Par.?
pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca // (159.2) Par.?
na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca / (160.1) Par.?
dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā // (160.2) Par.?
vinaśyantyāśu samprāptā daṣṭāḥ sarveṣu marmasu / (161.1) Par.?
yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca // (161.2) Par.?
bhītamattābaloṣṇakṣuttṛṣārte vardhate viṣam / (162.1) Par.?
viṣaṃ prakṛtikālau ca tulyau prāpyālpamanyathā // (162.2) Par.?
vāriviprahatāḥ kṣīṇā bhītā nakulanirjitāḥ / (163.1) Par.?
vṛddhā bālāstvaco muktāḥ sarpā mandaviṣāḥ smṛtāḥ // (163.2) Par.?
sarvadehāśritaṃ krodhādviṣaṃ sarpo vimuñcati / (164.1) Par.?
tadevāhārahetorvā bhayādvā na pramuñcati // (164.2) Par.?
vātolbaṇaviṣāḥ prāya ucciṭiṅgāḥ savṛścikāḥ / (165.1) Par.?
vātapittolbaṇāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhādayaḥ // (165.2) Par.?
yasya yasya hi doṣasya liṅgādhikyāni lakṣayet / (166.1) Par.?
tasya tasyauṣadhaiḥ kuryādviparītaguṇaiḥ kriyām // (166.2) Par.?
hṛtpīḍordhvānilaḥ stambhaḥ sirāyāmo 'sthiparvaruk / (167.1) Par.?
ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe // (167.2) Par.?
saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā / (168.1) Par.?
daṃśāvadaraṇaṃ śotho raktapītaśca paittike // (168.2) Par.?
vamyarocakahṛllāsaprasekotkleśagauravaiḥ / (169.1) Par.?
saśaityamukhamādhuryairvidyācchleṣmādhikaṃ viṣam // (169.2) Par.?
khaṇḍena ca vraṇālepastailābhyaṅgaśca vātike / (170.1) Par.?
svedo nāḍīpulākādyairbṛṃhaṇaśca vidhirhitaḥ // (170.2) Par.?
suśītaiḥ stambhayet sekaiḥ pradehaiścāpi paittikam / (171.1) Par.?
lekhanacchedanasvedavamanaiḥ ślaiṣmikaṃ jayet // (171.2) Par.?
viṣeṣvapi ca sarveṣu sarvasthānagateṣu ca / (172.1) Par.?
avṛścikocciṭiṅgeṣu prāyaḥ śīto vidhirhitaḥ // (172.2) Par.?
vṛścike svedamabhyaṅgaṃ ghṛtena lavaṇena ca / (173.1) Par.?
sekāṃścoṣṇān prayuñjīta bhojyaṃ pānaṃ ca sarpiṣaḥ // (173.2) Par.?
etadevocciṭiṅge 'pi pratilomaṃ ca pāṃśubhiḥ / (174.1) Par.?
udvartanaṃ sukhāmbūṣṇaistathāvacchādanaṃ ghanaiḥ // (174.2) Par.?
śvā tridoṣaprakopāttu tathā dhātuviparyayāt / (175.1) Par.?
śiro 'bhitāpī lālāsrāvyadhovaktrastathā bhavet // (175.2) Par.?
anye 'pyevaṃvidhā vyālāḥ kaphavātaprakopaṇāḥ / (176.1) Par.?
hṛcchirorugjvarastambhatṛṣāmūrcchākarā matāḥ // (176.2) Par.?
kaṇḍūnistodavaivarṇyasuptikledopaśoṣaṇam / (177.1) Par.?
vidāharāgarukpākāḥ śopho granthinikuñcanam // (177.2) Par.?
daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca / (178.1) Par.?
jvaraśca saviṣe liṅgaṃ viparītaṃ tu nirviṣe // (178.2) Par.?
tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ / (179.1) Par.?
pūrvoktā vidhimanyaṃ ca yathāvadbruvataḥ śṛṇu // (179.2) Par.?
hṛdvidāhe praseke vā virekavamanaṃ bhṛśam / (180.1) Par.?
yathāvasthaṃ prayoktavyaṃ śuddhe saṃsarjanakramaḥ // (180.2) Par.?
śirogate viṣe nastaḥ kuryānmūlāni buddhimān / (181.1) Par.?
bandhujīvasya bhārgyāśca surasasyāsitasya ca // (181.2) Par.?
dakṣakākamayūrāṇāṃ māṃsāsṛṅmastake kṣate / (182.1) Par.?
upadheyamadhodaṣṭasyordhvadaṣṭasya pādayoḥ // (182.2) Par.?
pippalīmaricakṣāravacāsaindhavaśigrukāḥ / (183.1) Par.?
piṣṭā rohitapittena ghnantyakṣigatamañjanāt // (183.2) Par.?
kapitthamāmaṃ sasitākṣaudraṃ kaṇṭhagate viṣe / (184.1) Par.?
lihyādāmāśayagate tābhyāṃ cūrṇapalaṃ natāt // (184.2) Par.?
viṣe pakvāśayagate pippalīṃ rajanīdvayam / (185.1) Par.?
mañjiṣṭhāṃ ca samaṃ piṣṭvā gopittena naraḥ pibet // (185.2) Par.?
raktaṃ māṃsaṃ ca godhāyāḥ śuṣkaṃ cūrṇīkṛtaṃ hitam / (186.1) Par.?
viṣe rasagate pānaṃ kapittharasasaṃyutam // (186.2) Par.?
śelormūlatvagagrāṇi bādaraudumbarāṇi ca / (187.1) Par.?
kaṭabhyāśca pibedraktagate māṃsagate pibet // (187.2) Par.?
sakṣaudraṃ khadirāriṣṭaṃ kauṭajaṃ mūlamambhasā / (188.1) Par.?
sarveṣu ca bale dve tu madhūkaṃ madhukaṃ natam // (188.2) Par.?
pippalīṃ nāgaraṃ kṣāraṃ navanītena mūrcchitam / (189.1) Par.?
kaphe bhiṣagudīrṇe tu vidadhyātpratisāraṇam // (189.2) Par.?
māṃsīkuṅkumapatratvagrajanīnatacandanaiḥ / (190.1) Par.?
manaḥśilāvyāghranakhasurasairambupeṣitaiḥ // (190.2) Par.?
pānanasyāñjanālepāḥ sarvaśothaviṣāpahāḥ / (191.1) Par.?
candanaṃ tagaraṃ kuṣṭhaṃ haridre dve tvageva ca // (191.2) Par.?
manaḥśilā tamālaśca rasaḥ kaiśara eva ca / (192.1) Par.?
śārdūlasya nakhaścaiva supiṣṭaṃ taṇḍulāmbunā // (192.2) Par.?
hanti sarvaviṣāṇyeva vajrivajramivāsurān / (193.1) Par.?
rase śirīṣapuṣpasya saptāhaṃ maricaṃ sitam // (193.2) Par.?
bhāvitaṃ sarpadaṣṭānāṃ nasyapānāñjane hitam / (194.1) Par.?
dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudracatuṣpalam // (194.2) Par.?
api takṣakadaṣṭānāṃ pānametat sukhapradam / (195.1) Par.?
sindhuvārasya mūlaṃ ca śvetā ca girikarṇikā // (195.2) Par.?
pānaṃ darvīkarairdaṣṭe nasyaṃ samadhu pākalam / (196.1) Par.?
mañjiṣṭhā madhuyaṣṭī ca jīvakarṣabhakau sitā // (196.2) Par.?
kāśmaryaṃ vaṭaśuṅgāni pānaṃ maṇḍalināṃ viṣe / (197.1) Par.?
vyoṣaṃ sātiviṣaṃ kuṣṭhaṃ gṛhadhūmo hareṇukā // (197.2) Par.?
tagaraṃ kaṭukā kṣaudraṃ hanti rājīmatāṃ viṣam / (198.1) Par.?
gṛhadhūmaṃ haridre dve samūlaṃ taṇḍulīyakam // (198.2) Par.?
api vāsukinā daṣṭaḥ pibenmadhughṛtāplutam / (199.1) Par.?
kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ // (199.2) Par.?
muktālepo varaḥ śothadāhatodajvarāpahaḥ / (200.1) Par.?
candanaṃ padmakośīraṃ śirīṣaḥ sindhuvārikā // (200.2) Par.?
kṣīraśuklā nataṃ kuṣṭhaṃ pāṭalodīcyasārivāḥ / (201.1) Par.?
śelusvarasapiṣṭo 'yaṃ lūtānāṃ sārvakārmikaḥ // (201.2) Par.?
auyathāyogaṃ prayoktavyaḥ samīkṣyālepanādiṣujh / (202.1) Par.?
madhūkaṃ madhukaṃ kuṣṭhaṃ śirīṣodīcyapāṭalāḥ / (202.2) Par.?
sanimbasārivākṣaudrāḥ pānaṃ lūtāviṣāpaham // (202.3) Par.?
kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ / (203.1) Par.?
dantī trivṛtsaindhavaṃ ca karṇikāpātanaṃ tayoḥ // (203.2) Par.?
kaṭabhyarjinaśairīṣaśelukṣīridrumatvacaḥ / (204.1) Par.?
kaṣāyakalkacūrṇāḥ syuḥ kīṭalūtāvraṇāpahāḥ // (204.2) Par.?
tvacaṃ ca nāgaraṃ caiva samāṃśaṃ ślakṣṇapeṣitam / (205.1) Par.?
peyamuṣṇāmbunā sarvaṃ mūṣikāṇāṃ viṣāpaham // (205.2) Par.?
kuṭajasya phalaṃ piṣṭaṃ tagaraṃ jālamālinī / (206.1) Par.?
tiktekṣvākuśca yogo 'yaṃ pānapradhamanādibhiḥ // (206.2) Par.?
vṛścikondurulūtānāṃ sarpāṇāṃ ca viṣaṃ haret / (207.1) Par.?
samāno hyamṛtenāyaṃ garājīrṇaṃ ca nāśayet // (207.2) Par.?
sarve 'gadā yathādoṣaṃ prayojyāḥ syuḥ kṛkaṇṭake / (208.1) Par.?
kapotaviṇmātuluṅgaṃ śirīṣakusumādrasaḥ // (208.2) Par.?
śaṅkhinyārkaṃ payaḥ śuṇṭhī karañjo madhu vārścike / (209.1) Par.?
śirīṣasya phalaṃ piṣṭaṃ snuhīkṣīreṇa dārdure // (209.2) Par.?
mūlāni śvetabhaṇḍīnāṃ vyoṣaṃ sarpiśca matsyaje / (210.1) Par.?
kīṭadaṣṭakriyāḥ sarvāḥ samānāḥ syurjalaukasām // (210.2) Par.?
vātapittaharī cāpi kriyā prāyaḥ praśasyate / (211.1) Par.?
vārściko hyucciṭiṅgasya kaṇabhasyaunduro 'gadaḥ // (211.2) Par.?
vacāṃ vaṃśatvacaṃ pāṭhāṃ nataṃ surasamañjarīm / (212.1) Par.?
dve bale nākulīṃ kuṣṭhaṃ śirīṣaṃ rajanīdvayam // (212.2) Par.?
guhāmatiguhāṃ śvetāmajagandhāṃ śilājatu / (213.1) Par.?
kattṛṇaṃ kaṭabhīṃ kṣāraṃ gṛhadhūmaṃ manaḥśilām // (213.2) Par.?
rohītakasya pittena piṣṭvā tu paramo 'gadaḥ / (214.1) Par.?
nasyāñjanādilepeṣu hito viśvambharādiṣu // (214.2) Par.?
svarjikājaśakṛtkṣāraḥ surasāchathākṣipīḍakaḥ / (215.1) Par.?
madirāmaṇḍasaṃyukto hitaḥ śatapadīviṣe // (215.2) Par.?
kapitthamakṣipīḍo 'rkabījaṃ trikaṭukaṃ tathā / (216.1) Par.?
karañjo dve haridre ca gṛhagodhāviṣaṃ jayet // (216.2) Par.?
kākāṇḍarasasaṃyukto viṣāṇāṃ taṇḍulīyakaḥ / (217.1) Par.?
pradhāno barhipittena tadvadvāyasapīlukaḥ // (217.2) Par.?
śirīṣaphalamūlatvakpuṣpapatraiḥ samairdhṛtaiḥ / (218.1) Par.?
śreṣṭhaḥ pañcaśirīṣo 'yaṃ viṣāṇāṃ pravaro vadhe // (218.2) Par.?
iti pañcaśirīṣo 'gadaḥ / (219.1) Par.?
catuṣpadbhirdvipadbhirvā nakhadantakṣataṃ tu yat / (219.2) Par.?
śūyate pacyate cāpi sravati jvarayatyapi // (219.3) Par.?
somavalko 'śvakarṇaśca gojihvā haṃsapadyapi / (220.1) Par.?
rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ // (220.2) Par.?
durandhakāre viddhasya kenacidviṣaśaṅkayā / (221.1) Par.?
viṣodvegājjvaraśchardirmūrcchā dāho 'pi vā bhavet // (221.2) Par.?
glānirmoho 'tisāraścāpyetacchaṅkāviṣaṃ matam / (222.1) Par.?
cikitsitamidaṃ tasya kuryādāśvāsayan budhaḥ // (222.2) Par.?
sitā vaigandhiko drākṣā payasyā madhukaṃ madhu / (223.1) Par.?
pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam // (223.2) Par.?
śālayaḥ ṣaṣṭikāścaiva koradūṣāḥ priyaṅgavaḥ / (224.1) Par.?
bhojanārthe praśasyante lavaṇārthe ca saindhavam // (224.2) Par.?
taṇḍulīyakajīyantīvārtākasuniṣaṇṇakāḥ / (225.1) Par.?
cucūrmaṇḍūkaparṇī ca śākaṃ ca kulakaṃ hitam // (225.2) Par.?
dhātrī dāḍimamamlārthe yūṣā mudgahareṇubhiḥ / (226.1) Par.?
rasāścaiṇaśikhiśvāvillāvataittirapārṣatāḥ // (226.2) Par.?
viṣaghnauṣadhasaṃyuktā rasā yūṣāśca saṃskṛtāḥ / (227.1) Par.?
avidāhīni cānnāni viṣārtānāṃ bhiṣagjitam // (227.2) Par.?
viruddhādhyaśanakrodhakṣudbhayāyāsamaithunam / (228.1) Par.?
varjayedviṣamukto 'pi divāsvapnaṃ viśeṣataḥ // (228.2) Par.?
muhurmuhuḥ śironyāsaḥ śothaḥ srastauṣṭhakarṇatā / (229.1) Par.?
jvaraḥ stabdhākṣigātratvaṃ hanukampo 'ṅgamardanam // (229.2) Par.?
romāpagamanaṃ glāniraratirvepathurbhramaḥ / (230.1) Par.?
catuṣpadāṃ bhavatyetaddaṣṭānāmiha lakṣaṇam // (230.2) Par.?
devadāru haridre dve saralaṃ candanāguru / (231.1) Par.?
rāsnā gorocanājājī guggulvikṣuraso natam // (231.2) Par.?
cūrṇaṃ sasaindhavānantaṃ gopittamadhusaṃyutam / (232.1) Par.?
catuṣpadānāṃ daṣṭānāmagadaḥ sārvakārmikaḥ // (232.2) Par.?
saubhāgyārthaṃ striyaḥ svedarajonānāṅgajānmalān / (233.1) Par.?
śatruprayuktāṃśca garān prayacchantyannamiśritān // (233.2) Par.?
taiḥ syāt pāṇḍuḥ kṛśo 'lpāgnirgaraścāsyopajāyate / (234.1) Par.?
marmapradhamanādhmānaṃ śvayathuṃ hastapādayoḥ // (234.2) Par.?
jaṭharaṃ grahaṇīdoṣo yakṣmā gulmaḥ kṣayo jvaraḥ / (235.1) Par.?
evaṃvidhasya cānyasya vyādherliṅgāni darśayet // (235.2) Par.?
svapne mārjāragomāyuvyālān sanakulān kapīn / (236.1) Par.?
prāyaḥ paśyati nadyādīñchuṣkāṃśca savanaspatīn // (236.2) Par.?
kālaśca gauramātmānaṃ svapne gauraśca kālakam / (237.1) Par.?
vikarṇanāsikaṃ vāpi prapaśyedvihatendriyaḥ // (237.2) Par.?
tamavekṣya bhiṣak prājñaḥ pṛcchet kiṃ kaiḥ kadā saha / (238.1) Par.?
jagdhamityavagamyāśu pradadyādvamanaṃ bhiṣak // (238.2) Par.?
sūkṣmaṃ tāmrarajastasmai sakṣaudraṃ hṛdviśodhanam / (239.1) Par.?
śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet // (239.2) Par.?
hema sarvaviṣāṇyāśu garāṃśca viniyacchati / (240.1) Par.?
na sajjate hemapāṅge viṣaṃ padmadale 'mbuvat // (240.2) Par.?
nāgadantītrivṛddantīdravantīsnukpayaḥphalaiḥ / (241.1) Par.?
sādhitaṃ māhiṣaṃ sarpiḥ sagomūtrāḍhakaṃ hitam // (241.2) Par.?
sarpakīṭaviṣārtānāṃ garārtānāṃ ca śāntaye / (242.1) Par.?
śirīṣatvak trikaṭukaṃ triphalāṃ candanotpale // (242.2) Par.?
dve bale sārivāsphotāsurabhīnimbapāṭalāḥ / (243.1) Par.?
bandhujīvāḍhakīmūrvāvāsāsurasavatsakān // (243.2) Par.?
pāṭhāṅkolāśvagandhārkamūlayaṣṭyāhvapadmakān / (244.1) Par.?
viśālāṃ bṛhatīṃ lākṣāṃ kovidāraṃ śatāvarīm // (244.2) Par.?
kaṭabhīdantyapāmārgān pṛśniparṇīṃ rasāñjanam / (245.1) Par.?
śvetabhaṇḍāśvakhurakau kuṣṭhadārupriyaṅgukān // (245.2) Par.?
vidārīṃ madhukāt sāraṃ karañjasya phalatvacau / (246.1) Par.?
rajanyau lodhramakṣāṃśaṃ piṣṭvā sādhyaṃ ghṛtāḍhakam // (246.2) Par.?
tulyāmbucchāgagomūtratryāḍhake tadviṣāpaham / (247.1) Par.?
apasmārakṣayonmādabhūtagrahagarodaram // (247.2) Par.?
pāṇḍurogakrimīgulmaplīhorustambhakāmalāḥ / (248.1) Par.?
hanuskandhagrahādīṃśca pānābhyañjananāvanaiḥ // (248.2) Par.?
hanyāt saṃjīvayeccāpi viṣodbandhamṛtānnarān / (249.1) Par.?
nāmnedamamṛtaṃ sarvaviṣāṇāṃ syādghṛtottamam // (249.2) Par.?
ityamṛtaghṛtam / (250.1) Par.?
bhavanti cātra / (250.2) Par.?
chatrī jharjharapāṇiśca caredrātrau tathā divā / (250.3) Par.?
tacchāyāśabdavitrastāḥ praṇaśyantyāśu pannagāḥ // (250.4) Par.?
daṣṭamātro daśedāśu taṃ sarpaṃ loṣṭameva vā / (251.1) Par.?
uparyariṣṭāṃ badhnīyāddaṃśaṃ chindyāddahettathā // (251.2) Par.?
vajraṃ marakataḥ sāraḥ picuko viṣamūṣikā / (252.1) Par.?
karketanaḥ sarpamaṇirvaidūryaṃ gajamauktikam // (252.2) Par.?
dhāryaṃ garamaṇiryāśca varauṣadhyo viṣāpahāḥ / (253.1) Par.?
khagāśca śārikākrauñcaśikhihaṃsaśukādayaḥ // (253.2) Par.?
tatra ślokaḥ / (254.1) Par.?
itīdamuktaṃ dvividhasya vistarairbahuprakāraṃ viṣarogabheṣajam / (254.2) Par.?
adhītya vijñāya tathā prayojayan varjedviṣāṇāmaviṣahyatāṃ budhaḥ // (254.3) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne viṣacikitsitaṃ nāma tryoviṃśo 'dhyāyaḥ // (255.1) Par.?
Duration=0.72506189346313 secs.