Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samāvṛttā ācāryā niṣeduḥ // (1) Par.?
tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kṛtvopodeyāya // (2) Par.?
itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti // (3) Par.?
ta ūcur naiva tvā vidma na jānīmaḥ // (4) Par.?
ko hīd avijñāyamānena saha dīkṣiṣyatīti // (5) Par.?
yan nv idaṃ dīkṣiṣyadhve bhūyo na dīkṣiṣyadhve // (6) Par.?
athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha // (7) Par.?
mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti // (8) Par.?
athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha // (9) Par.?
te tūṣṇīṃ dhyāyanta āsāṃcakrire // (10) Par.?
sa hovāca kiṃ nu tūṣṇīm ādhve // (11) Par.?
bhūyo vaḥ pṛcchāmaḥ // (12) Par.?
pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti // (13) Par.?
dhig iti hocuḥ // (14) Par.?
kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti // (15) Par.?
te vai brāhmaṇānām abhimantāro bhaviṣyatha // (16) Par.?
reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti // (17) Par.?
athavā upeṣyāmo nopeṣyāmahā iti // (18) Par.?
te vai dīkṣitā avakīrṇino bhaviṣyatha // (19) Par.?
na ha vai devayānaḥ panthā prādurbhaviṣyatīti // (20) Par.?
tiro vai devayānaḥ panthā bhaviṣyatīti // (21) Par.?
te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam // (22) Par.?
Duration=0.18134593963623 secs.